सुबन्तावली ?तुलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुलयिष्यन्ती तुलयिष्यन्त्यौ तुलयिष्यन्त्यः
सम्बोधनम्तुलयिष्यन्ति तुलयिष्यन्त्यौ तुलयिष्यन्त्यः
द्वितीयातुलयिष्यन्तीम् तुलयिष्यन्त्यौ तुलयिष्यन्तीः
तृतीयातुलयिष्यन्त्या तुलयिष्यन्तीभ्याम् तुलयिष्यन्तीभिः
चतुर्थीतुलयिष्यन्त्यै तुलयिष्यन्तीभ्याम् तुलयिष्यन्तीभ्यः
पञ्चमीतुलयिष्यन्त्याः तुलयिष्यन्तीभ्याम् तुलयिष्यन्तीभ्यः
षष्ठीतुलयिष्यन्त्याः तुलयिष्यन्त्योः तुलयिष्यन्तीनाम्
सप्तमीतुलयिष्यन्त्याम् तुलयिष्यन्त्योः तुलयिष्यन्तीषु

समास तुलयिष्यन्ति तुलयिष्यन्ती

अव्यय ॰तुलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria