तिङन्तावली तुहिन

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतुहिनयति तुहिनयतः तुहिनयन्ति
मध्यमतुहिनयसि तुहिनयथः तुहिनयथ
उत्तमतुहिनयामि तुहिनयावः तुहिनयामः


कर्मणिएकद्विबहु
प्रथमतुहिन्यते तुहिन्येते तुहिन्यन्ते
मध्यमतुहिन्यसे तुहिन्येथे तुहिन्यध्वे
उत्तमतुहिन्ये तुहिन्यावहे तुहिन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतुहिनयत् अतुहिनयताम् अतुहिनयन्
मध्यमअतुहिनयः अतुहिनयतम् अतुहिनयत
उत्तमअतुहिनयम् अतुहिनयाव अतुहिनयाम


कर्मणिएकद्विबहु
प्रथमअतुहिन्यत अतुहिन्येताम् अतुहिन्यन्त
मध्यमअतुहिन्यथाः अतुहिन्येथाम् अतुहिन्यध्वम्
उत्तमअतुहिन्ये अतुहिन्यावहि अतुहिन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतुहिनयेत् तुहिनयेताम् तुहिनयेयुः
मध्यमतुहिनयेः तुहिनयेतम् तुहिनयेत
उत्तमतुहिनयेयम् तुहिनयेव तुहिनयेम


कर्मणिएकद्विबहु
प्रथमतुहिन्येत तुहिन्येयाताम् तुहिन्येरन्
मध्यमतुहिन्येथाः तुहिन्येयाथाम् तुहिन्येध्वम्
उत्तमतुहिन्येय तुहिन्येवहि तुहिन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतुहिनयतु तुहिनयताम् तुहिनयन्तु
मध्यमतुहिनय तुहिनयतम् तुहिनयत
उत्तमतुहिनयानि तुहिनयाव तुहिनयाम


कर्मणिएकद्विबहु
प्रथमतुहिन्यताम् तुहिन्येताम् तुहिन्यन्ताम्
मध्यमतुहिन्यस्व तुहिन्येथाम् तुहिन्यध्वम्
उत्तमतुहिन्यै तुहिन्यावहै तुहिन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतुहिनयिष्यति तुहिनयिष्यतः तुहिनयिष्यन्ति
मध्यमतुहिनयिष्यसि तुहिनयिष्यथः तुहिनयिष्यथ
उत्तमतुहिनयिष्यामि तुहिनयिष्यावः तुहिनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतुहिनयिष्यते तुहिनयिष्येते तुहिनयिष्यन्ते
मध्यमतुहिनयिष्यसे तुहिनयिष्येथे तुहिनयिष्यध्वे
उत्तमतुहिनयिष्ये तुहिनयिष्यावहे तुहिनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतुहिनयिता तुहिनयितारौ तुहिनयितारः
मध्यमतुहिनयितासि तुहिनयितास्थः तुहिनयितास्थ
उत्तमतुहिनयितास्मि तुहिनयितास्वः तुहिनयितास्मः

कृदन्त

क्त
तुहिनित m. n. तुहिनिता f.

क्तवतु
तुहिनितवत् m. n. तुहिनितवती f.

शतृ
तुहिनयत् m. n. तुहिनयन्ती f.

शानच् कर्मणि
तुहिन्यमान m. n. तुहिन्यमाना f.

लुडादेश पर
तुहिनयिष्यत् m. n. तुहिनयिष्यन्ती f.

लुडादेश आत्म
तुहिनयिष्यमाण m. n. तुहिनयिष्यमाणा f.

तव्य
तुहिनयितव्य m. n. तुहिनयितव्या f.

यत्
तुहिन्य m. n. तुहिन्या f.

अनीयर्
तुहेननीय m. n. तुहेननीया f.

अव्यय

तुमुन्
तुहिनयितुम्

क्त्वा
तुहिनयित्वा

लिट्
तुहिनयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria