सुबन्तावली ?तुहिनयितव्य

Roma

पुमान्एकद्विबहु
प्रथमातुहिनयितव्यः तुहिनयितव्यौ तुहिनयितव्याः
सम्बोधनम्तुहिनयितव्य तुहिनयितव्यौ तुहिनयितव्याः
द्वितीयातुहिनयितव्यम् तुहिनयितव्यौ तुहिनयितव्यान्
तृतीयातुहिनयितव्येन तुहिनयितव्याभ्याम् तुहिनयितव्यैः तुहिनयितव्येभिः
चतुर्थीतुहिनयितव्याय तुहिनयितव्याभ्याम् तुहिनयितव्येभ्यः
पञ्चमीतुहिनयितव्यात् तुहिनयितव्याभ्याम् तुहिनयितव्येभ्यः
षष्ठीतुहिनयितव्यस्य तुहिनयितव्ययोः तुहिनयितव्यानाम्
सप्तमीतुहिनयितव्ये तुहिनयितव्ययोः तुहिनयितव्येषु

समास तुहिनयितव्य

अव्यय ॰तुहिनयितव्यम् ॰तुहिनयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria