तिङन्तावली त्रुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमत्रुटति त्रुटतः त्रुटन्ति
मध्यमत्रुटसि त्रुटथः त्रुटथ
उत्तमत्रुटामि त्रुटावः त्रुटामः


कर्मणिएकद्विबहु
प्रथमत्रुट्यते त्रुट्येते त्रुट्यन्ते
मध्यमत्रुट्यसे त्रुट्येथे त्रुट्यध्वे
उत्तमत्रुट्ये त्रुट्यावहे त्रुट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्रुटत् अत्रुटताम् अत्रुटन्
मध्यमअत्रुटः अत्रुटतम् अत्रुटत
उत्तमअत्रुटम् अत्रुटाव अत्रुटाम


कर्मणिएकद्विबहु
प्रथमअत्रुट्यत अत्रुट्येताम् अत्रुट्यन्त
मध्यमअत्रुट्यथाः अत्रुट्येथाम् अत्रुट्यध्वम्
उत्तमअत्रुट्ये अत्रुट्यावहि अत्रुट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रुटेत् त्रुटेताम् त्रुटेयुः
मध्यमत्रुटेः त्रुटेतम् त्रुटेत
उत्तमत्रुटेयम् त्रुटेव त्रुटेम


कर्मणिएकद्विबहु
प्रथमत्रुट्येत त्रुट्येयाताम् त्रुट्येरन्
मध्यमत्रुट्येथाः त्रुट्येयाथाम् त्रुट्येध्वम्
उत्तमत्रुट्येय त्रुट्येवहि त्रुट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्रुटतु त्रुटताम् त्रुटन्तु
मध्यमत्रुट त्रुटतम् त्रुटत
उत्तमत्रुटानि त्रुटाव त्रुटाम


कर्मणिएकद्विबहु
प्रथमत्रुट्यताम् त्रुट्येताम् त्रुट्यन्ताम्
मध्यमत्रुट्यस्व त्रुट्येथाम् त्रुट्यध्वम्
उत्तमत्रुट्यै त्रुट्यावहै त्रुट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्रुटिष्यति त्रुटिष्यतः त्रुटिष्यन्ति
मध्यमत्रुटिष्यसि त्रुटिष्यथः त्रुटिष्यथ
उत्तमत्रुटिष्यामि त्रुटिष्यावः त्रुटिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्रुटिता त्रुटितारौ त्रुटितारः
मध्यमत्रुटितासि त्रुटितास्थः त्रुटितास्थ
उत्तमत्रुटितास्मि त्रुटितास्वः त्रुटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुत्रोट तुत्रुटतुः तुत्रुटुः
मध्यमतुत्रोटिथ तुत्रुटिथ तुत्रुटथुः तुत्रुट
उत्तमतुत्रोट तुत्रुटिव तुत्रुटिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअत्रुटीत् अत्रुटिष्टाम् अत्रुटिषुः
मध्यमअत्रुटीः अत्रुटिष्टम् अत्रुटिष्ट
उत्तमअत्रुटिषम् अत्रुटिष्व अत्रुटिष्म


कर्मणिएकद्विबहु
प्रथमअत्रोटि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रुट्यात् त्रुट्यास्ताम् त्रुट्यासुः
मध्यमत्रुट्याः त्रुट्यास्तम् त्रुट्यास्त
उत्तमत्रुट्यासम् त्रुट्यास्व त्रुट्यास्म

कृदन्त

क्त
त्रुटित m. n. त्रुटिता f.

क्तवतु
त्रुटितवत् m. n. त्रुटितवती f.

शतृ
त्रुटत् m. n. त्रुटन्ती f.

शानच् कर्मणि
त्रुट्यमान m. n. त्रुट्यमाना f.

लुडादेश पर
त्रुटिष्यत् m. n. त्रुटिष्यन्ती f.

तव्य
त्रुटितव्य m. n. त्रुटितव्या f.

यत्
त्रोट्य m. n. त्रोट्या f.

अनीयर्
त्रोटनीय m. n. त्रोटनीया f.

लिडादेश पर
तुत्रुट्वस् m. n. तुत्रुटुषी f.

अव्यय

तुमुन्
त्रुटितुम्

क्त्वा
त्रोटित्वा

क्त्वा
त्रुटित्वा

ल्यप्
॰त्रुट्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमत्रोटयति त्रोटयतः त्रोटयन्ति
मध्यमत्रोटयसि त्रोटयथः त्रोटयथ
उत्तमत्रोटयामि त्रोटयावः त्रोटयामः


आत्मनेपदेएकद्विबहु
प्रथमत्रोटयते त्रोटयेते त्रोटयन्ते
मध्यमत्रोटयसे त्रोटयेथे त्रोटयध्वे
उत्तमत्रोटये त्रोटयावहे त्रोटयामहे


कर्मणिएकद्विबहु
प्रथमत्रोट्यते त्रोट्येते त्रोट्यन्ते
मध्यमत्रोट्यसे त्रोट्येथे त्रोट्यध्वे
उत्तमत्रोट्ये त्रोट्यावहे त्रोट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्रोटयत् अत्रोटयताम् अत्रोटयन्
मध्यमअत्रोटयः अत्रोटयतम् अत्रोटयत
उत्तमअत्रोटयम् अत्रोटयाव अत्रोटयाम


आत्मनेपदेएकद्विबहु
प्रथमअत्रोटयत अत्रोटयेताम् अत्रोटयन्त
मध्यमअत्रोटयथाः अत्रोटयेथाम् अत्रोटयध्वम्
उत्तमअत्रोटये अत्रोटयावहि अत्रोटयामहि


कर्मणिएकद्विबहु
प्रथमअत्रोट्यत अत्रोट्येताम् अत्रोट्यन्त
मध्यमअत्रोट्यथाः अत्रोट्येथाम् अत्रोट्यध्वम्
उत्तमअत्रोट्ये अत्रोट्यावहि अत्रोट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रोटयेत् त्रोटयेताम् त्रोटयेयुः
मध्यमत्रोटयेः त्रोटयेतम् त्रोटयेत
उत्तमत्रोटयेयम् त्रोटयेव त्रोटयेम


आत्मनेपदेएकद्विबहु
प्रथमत्रोटयेत त्रोटयेयाताम् त्रोटयेरन्
मध्यमत्रोटयेथाः त्रोटयेयाथाम् त्रोटयेध्वम्
उत्तमत्रोटयेय त्रोटयेवहि त्रोटयेमहि


कर्मणिएकद्विबहु
प्रथमत्रोट्येत त्रोट्येयाताम् त्रोट्येरन्
मध्यमत्रोट्येथाः त्रोट्येयाथाम् त्रोट्येध्वम्
उत्तमत्रोट्येय त्रोट्येवहि त्रोट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्रोटयतु त्रोटयताम् त्रोटयन्तु
मध्यमत्रोटय त्रोटयतम् त्रोटयत
उत्तमत्रोटयानि त्रोटयाव त्रोटयाम


आत्मनेपदेएकद्विबहु
प्रथमत्रोटयताम् त्रोटयेताम् त्रोटयन्ताम्
मध्यमत्रोटयस्व त्रोटयेथाम् त्रोटयध्वम्
उत्तमत्रोटयै त्रोटयावहै त्रोटयामहै


कर्मणिएकद्विबहु
प्रथमत्रोट्यताम् त्रोट्येताम् त्रोट्यन्ताम्
मध्यमत्रोट्यस्व त्रोट्येथाम् त्रोट्यध्वम्
उत्तमत्रोट्यै त्रोट्यावहै त्रोट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्रोटयिष्यति त्रोटयिष्यतः त्रोटयिष्यन्ति
मध्यमत्रोटयिष्यसि त्रोटयिष्यथः त्रोटयिष्यथ
उत्तमत्रोटयिष्यामि त्रोटयिष्यावः त्रोटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमत्रोटयिष्यते त्रोटयिष्येते त्रोटयिष्यन्ते
मध्यमत्रोटयिष्यसे त्रोटयिष्येथे त्रोटयिष्यध्वे
उत्तमत्रोटयिष्ये त्रोटयिष्यावहे त्रोटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्रोटयिता त्रोटयितारौ त्रोटयितारः
मध्यमत्रोटयितासि त्रोटयितास्थः त्रोटयितास्थ
उत्तमत्रोटयितास्मि त्रोटयितास्वः त्रोटयितास्मः

कृदन्त

क्त
त्रोटित m. n. त्रोटिता f.

क्तवतु
त्रोटितवत् m. n. त्रोटितवती f.

शतृ
त्रोटयत् m. n. त्रोटयन्ती f.

शानच्
त्रोटयमान m. n. त्रोटयमाना f.

शानच् कर्मणि
त्रोट्यमान m. n. त्रोट्यमाना f.

लुडादेश पर
त्रोटयिष्यत् m. n. त्रोटयिष्यन्ती f.

लुडादेश आत्म
त्रोटयिष्यमाण m. n. त्रोटयिष्यमाणा f.

यत्
त्रोट्य m. n. त्रोट्या f.

अनीयर्
त्रोटनीय m. n. त्रोटनीया f.

तव्य
त्रोटयितव्य m. n. त्रोटयितव्या f.

अव्यय

तुमुन्
त्रोटयितुम्

क्त्वा
त्रोटयित्वा

ल्यप्
॰त्रोट्य

लिट्
त्रोटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria