सुबन्तावली ?त्रोटयमान

Roma

नपुंसकम्एकद्विबहु
प्रथमात्रोटयमानम् त्रोटयमाने त्रोटयमानानि
सम्बोधनम्त्रोटयमान त्रोटयमाने त्रोटयमानानि
द्वितीयात्रोटयमानम् त्रोटयमाने त्रोटयमानानि
तृतीयात्रोटयमानेन त्रोटयमानाभ्याम् त्रोटयमानैः
चतुर्थीत्रोटयमानाय त्रोटयमानाभ्याम् त्रोटयमानेभ्यः
पञ्चमीत्रोटयमानात् त्रोटयमानाभ्याम् त्रोटयमानेभ्यः
षष्ठीत्रोटयमानस्य त्रोटयमानयोः त्रोटयमानानाम्
सप्तमीत्रोटयमाने त्रोटयमानयोः त्रोटयमानेषु

समास त्रोटयमान

अव्यय ॰त्रोटयमानम् ॰त्रोटयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria