सुबन्तावली ?त्रोटयितव्य

Roma

पुमान्एकद्विबहु
प्रथमात्रोटयितव्यः त्रोटयितव्यौ त्रोटयितव्याः
सम्बोधनम्त्रोटयितव्य त्रोटयितव्यौ त्रोटयितव्याः
द्वितीयात्रोटयितव्यम् त्रोटयितव्यौ त्रोटयितव्यान्
तृतीयात्रोटयितव्येन त्रोटयितव्याभ्याम् त्रोटयितव्यैः त्रोटयितव्येभिः
चतुर्थीत्रोटयितव्याय त्रोटयितव्याभ्याम् त्रोटयितव्येभ्यः
पञ्चमीत्रोटयितव्यात् त्रोटयितव्याभ्याम् त्रोटयितव्येभ्यः
षष्ठीत्रोटयितव्यस्य त्रोटयितव्ययोः त्रोटयितव्यानाम्
सप्तमीत्रोटयितव्ये त्रोटयितव्ययोः त्रोटयितव्येषु

समास त्रोटयितव्य

अव्यय ॰त्रोटयितव्यम् ॰त्रोटयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria