Conjugation tables of trā

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsttrāye trāyāvahe trāyāmahe
Secondtrāyase trāyethe trāyadhve
Thirdtrāyate trāyete trāyante


PassiveSingularDualPlural
Firsttrāye trāyāvahe trāyāmahe
Secondtrāyase trāyethe trāyadhve
Thirdtrāyate trāyete trāyante


Imperfect

MiddleSingularDualPlural
Firstatrāye atrāyāvahi atrāyāmahi
Secondatrāyathāḥ atrāyethām atrāyadhvam
Thirdatrāyata atrāyetām atrāyanta


PassiveSingularDualPlural
Firstatrāye atrāyāvahi atrāyāmahi
Secondatrāyathāḥ atrāyethām atrāyadhvam
Thirdatrāyata atrāyetām atrāyanta


Optative

MiddleSingularDualPlural
Firsttrāyeya trāyevahi trāyemahi
Secondtrāyethāḥ trāyeyāthām trāyedhvam
Thirdtrāyeta trāyeyātām trāyeran


PassiveSingularDualPlural
Firsttrāyeya trāyevahi trāyemahi
Secondtrāyethāḥ trāyeyāthām trāyedhvam
Thirdtrāyeta trāyeyātām trāyeran


Imperative

MiddleSingularDualPlural
Firsttrāyai trāyāvahai trāyāmahai
Secondtrāyasva trāyethām trāyadhvam
Thirdtrāyatām trāyetām trāyantām


PassiveSingularDualPlural
Firsttrāyai trāyāvahai trāyāmahai
Secondtrāyasva trāyethām trāyadhvam
Thirdtrāyatām trāyetām trāyantām


Future

MiddleSingularDualPlural
Firsttrāsye trāsyāvahe trāsyāmahe
Secondtrāsyase trāsyethe trāsyadhve
Thirdtrāsyate trāsyete trāsyante


Periphrastic Future

ActiveSingularDualPlural
Firsttrātāsmi trātāsvaḥ trātāsmaḥ
Secondtrātāsi trātāsthaḥ trātāstha
Thirdtrātā trātārau trātāraḥ


Perfect

MiddleSingularDualPlural
Firsttatre tatrivahe tatrimahe
Secondtatriṣe tatrāthe tatridhve
Thirdtatre tatrāte tatrire


Benedictive

ActiveSingularDualPlural
Firsttrāyāsam trāyāsva trāyāsma
Secondtrāyāḥ trāyāstam trāyāsta
Thirdtrāyāt trāyāstām trāyāsuḥ

Participles

Past Passive Participle
trāta m. n. trātā f.

Past Active Participle
trātavat m. n. trātavatī f.

Present Middle Participle
trāyamāṇa m. n. trāyamāṇā f.

Present Passive Participle
trāyamāṇa m. n. trāyamāṇā f.

Future Middle Participle
trāsyamāna m. n. trāsyamānā f.

Future Passive Participle
trātavya m. n. trātavyā f.

Future Passive Participle
treya m. n. treyā f.

Future Passive Participle
trāṇīya m. n. trāṇīyā f.

Perfect Middle Participle
tatrāṇa m. n. tatrāṇā f.

Indeclinable forms

Infinitive
trātum

Absolutive
trātvā

Absolutive
-trāya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria