Declension table of ?trāyamāṇa

Deva

NeuterSingularDualPlural
Nominativetrāyamāṇam trāyamāṇe trāyamāṇāni
Vocativetrāyamāṇa trāyamāṇe trāyamāṇāni
Accusativetrāyamāṇam trāyamāṇe trāyamāṇāni
Instrumentaltrāyamāṇena trāyamāṇābhyām trāyamāṇaiḥ
Dativetrāyamāṇāya trāyamāṇābhyām trāyamāṇebhyaḥ
Ablativetrāyamāṇāt trāyamāṇābhyām trāyamāṇebhyaḥ
Genitivetrāyamāṇasya trāyamāṇayoḥ trāyamāṇānām
Locativetrāyamāṇe trāyamāṇayoḥ trāyamāṇeṣu

Compound trāyamāṇa -

Adverb -trāyamāṇam -trāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria