Declension table of ?trātavat

Deva

MasculineSingularDualPlural
Nominativetrātavān trātavantau trātavantaḥ
Vocativetrātavan trātavantau trātavantaḥ
Accusativetrātavantam trātavantau trātavataḥ
Instrumentaltrātavatā trātavadbhyām trātavadbhiḥ
Dativetrātavate trātavadbhyām trātavadbhyaḥ
Ablativetrātavataḥ trātavadbhyām trātavadbhyaḥ
Genitivetrātavataḥ trātavatoḥ trātavatām
Locativetrātavati trātavatoḥ trātavatsu

Compound trātavat -

Adverb -trātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria