तिङन्तावली तन्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतनोति तनुतः तन्वन्ति
मध्यमतनोषि तनुथः तनुथ
उत्तमतनोमि तन्वः तनुवः तन्मः तनुमः


आत्मनेपदेएकद्विबहु
प्रथमतनुते तन्वाते तन्वते
मध्यमतनुषे तन्वाथे तनुध्वे
उत्तमतन्वे तन्वहे तनुवहे तन्महे तनुमहे


कर्मणिएकद्विबहु
प्रथमतन्यते तन्येते तन्यन्ते
मध्यमतन्यसे तन्येथे तन्यध्वे
उत्तमतन्ये तन्यावहे तन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतनोत् अतनुताम् अतन्वन्
मध्यमअतनोः अतनुतम् अतनुत
उत्तमअतनवम् अतन्व अतनुव अतन्म अतनुम


आत्मनेपदेएकद्विबहु
प्रथमअतनुत अतन्वाताम् अतन्वत
मध्यमअतनुथाः अतन्वाथाम् अतनुध्वम्
उत्तमअतन्वि अतन्वहि अतनुवहि अतन्महि अतनुमहि


कर्मणिएकद्विबहु
प्रथमअतन्यत अतन्येताम् अतन्यन्त
मध्यमअतन्यथाः अतन्येथाम् अतन्यध्वम्
उत्तमअतन्ये अतन्यावहि अतन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतनुयात् तनुयाताम् तनुयुः
मध्यमतनुयाः तनुयातम् तनुयात
उत्तमतनुयाम् तनुयाव तनुयाम


आत्मनेपदेएकद्विबहु
प्रथमतन्वीत तन्वीयाताम् तन्वीरन्
मध्यमतन्वीथाः तन्वीयाथाम् तन्वीध्वम्
उत्तमतन्वीय तन्वीवहि तन्वीमहि


कर्मणिएकद्विबहु
प्रथमतन्येत तन्येयाताम् तन्येरन्
मध्यमतन्येथाः तन्येयाथाम् तन्येध्वम्
उत्तमतन्येय तन्येवहि तन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतनोतु तनुताम् तन्वन्तु
मध्यमतनु तनुतम् तनुत
उत्तमतनवानि तनवाव तनवाम


आत्मनेपदेएकद्विबहु
प्रथमतनुताम् तन्वाताम् तन्वताम्
मध्यमतनुष्व तन्वाथाम् तनुध्वम्
उत्तमतनवै तनवावहै तनवामहै


कर्मणिएकद्विबहु
प्रथमतन्यताम् तन्येताम् तन्यन्ताम्
मध्यमतन्यस्व तन्येथाम् तन्यध्वम्
उत्तमतन्यै तन्यावहै तन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतनिष्यति तनिष्यतः तनिष्यन्ति
मध्यमतनिष्यसि तनिष्यथः तनिष्यथ
उत्तमतनिष्यामि तनिष्यावः तनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतनिष्यते तनिष्येते तनिष्यन्ते
मध्यमतनिष्यसे तनिष्येथे तनिष्यध्वे
उत्तमतनिष्ये तनिष्यावहे तनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतनिता तनितारौ तनितारः
मध्यमतनितासि तनितास्थः तनितास्थ
उत्तमतनितास्मि तनितास्वः तनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततान तेनतुः तेनुः
मध्यमतेनिथ ततन्थ तेनथुः तेन
उत्तमततान ततन तेनिव तेनिम


आत्मनेपदेएकद्विबहु
प्रथमतेने तेनाते तेनिरे
मध्यमतेनिषे तेनाथे तेनिध्वे
उत्तमतेने तेनिवहे तेनिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअतनीत् अतन् अतन्ताम् अतनिष्टाम् अतनिषुः अतनन्
मध्यमअतनीः अतन् अतन्तम् अतनिष्टम् अतन्त अतनिष्ट
उत्तमअतनिषम् अतनम् अतन्व अतनिष्व अतन्म अतनिष्म


आत्मनेपदेएकद्विबहु
प्रथमअतन्त अतनिष्ट अतनिषाताम् अतनाताम् अतनिषत अतनत
मध्यमअतन्थाः अतनिष्ठाः अतनिषाथाम् अतनाथाम् अतन्ध्वम् अतनिध्वम्
उत्तमअतनिषि अतनि अतन्वहि अतनिष्वहि अतन्महि अतनिष्महि


कर्मणिएकद्विबहु
प्रथमअतायि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतन्यात् तन्यास्ताम् तन्यासुः
मध्यमतन्याः तन्यास्तम् तन्यास्त
उत्तमतन्यासम् तन्यास्व तन्यास्म

कृदन्त

क्त
तत m. n. तता f.

क्तवतु
ततवत् m. n. ततवती f.

शतृ
तन्वत् m. n. तन्वती f.

शानच्
तन्वान m. n. तन्वाना f.

शानच् कर्मणि
तन्यमान m. n. तन्यमाना f.

लुडादेश पर
तनिष्यत् m. n. तनिष्यन्ती f.

लुडादेश आत्म
तनिष्यमाण m. n. तनिष्यमाणा f.

तव्य
तनितव्य m. n. तनितव्या f.

यत्
तान्य m. n. तान्या f.

अनीयर्
तननीय m. n. तननीया f.

लिडादेश पर
तेनिवस् m. n. तेनुषी f.

लिडादेश आत्म
तेनान m. n. तेनाना f.

अव्यय

तुमुन्
तनितुम्

क्त्वा
तनित्वा

क्त्वा
तत्वा

ल्यप्
॰तन्य

ल्यप्
॰तत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमतानयति तानयतः तानयन्ति
मध्यमतानयसि तानयथः तानयथ
उत्तमतानयामि तानयावः तानयामः


आत्मनेपदेएकद्विबहु
प्रथमतानयते तानयेते तानयन्ते
मध्यमतानयसे तानयेथे तानयध्वे
उत्तमतानये तानयावहे तानयामहे


कर्मणिएकद्विबहु
प्रथमतान्यते तान्येते तान्यन्ते
मध्यमतान्यसे तान्येथे तान्यध्वे
उत्तमतान्ये तान्यावहे तान्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतानयत् अतानयताम् अतानयन्
मध्यमअतानयः अतानयतम् अतानयत
उत्तमअतानयम् अतानयाव अतानयाम


आत्मनेपदेएकद्विबहु
प्रथमअतानयत अतानयेताम् अतानयन्त
मध्यमअतानयथाः अतानयेथाम् अतानयध्वम्
उत्तमअतानये अतानयावहि अतानयामहि


कर्मणिएकद्विबहु
प्रथमअतान्यत अतान्येताम् अतान्यन्त
मध्यमअतान्यथाः अतान्येथाम् अतान्यध्वम्
उत्तमअतान्ये अतान्यावहि अतान्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतानयेत् तानयेताम् तानयेयुः
मध्यमतानयेः तानयेतम् तानयेत
उत्तमतानयेयम् तानयेव तानयेम


आत्मनेपदेएकद्विबहु
प्रथमतानयेत तानयेयाताम् तानयेरन्
मध्यमतानयेथाः तानयेयाथाम् तानयेध्वम्
उत्तमतानयेय तानयेवहि तानयेमहि


कर्मणिएकद्विबहु
प्रथमतान्येत तान्येयाताम् तान्येरन्
मध्यमतान्येथाः तान्येयाथाम् तान्येध्वम्
उत्तमतान्येय तान्येवहि तान्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतानयतु तानयताम् तानयन्तु
मध्यमतानय तानयतम् तानयत
उत्तमतानयानि तानयाव तानयाम


आत्मनेपदेएकद्विबहु
प्रथमतानयताम् तानयेताम् तानयन्ताम्
मध्यमतानयस्व तानयेथाम् तानयध्वम्
उत्तमतानयै तानयावहै तानयामहै


कर्मणिएकद्विबहु
प्रथमतान्यताम् तान्येताम् तान्यन्ताम्
मध्यमतान्यस्व तान्येथाम् तान्यध्वम्
उत्तमतान्यै तान्यावहै तान्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतानयिष्यति तानयिष्यतः तानयिष्यन्ति
मध्यमतानयिष्यसि तानयिष्यथः तानयिष्यथ
उत्तमतानयिष्यामि तानयिष्यावः तानयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतानयिष्यते तानयिष्येते तानयिष्यन्ते
मध्यमतानयिष्यसे तानयिष्येथे तानयिष्यध्वे
उत्तमतानयिष्ये तानयिष्यावहे तानयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतानयिता तानयितारौ तानयितारः
मध्यमतानयितासि तानयितास्थः तानयितास्थ
उत्तमतानयितास्मि तानयितास्वः तानयितास्मः

कृदन्त

क्त
तानित m. n. तानिता f.

क्तवतु
तानितवत् m. n. तानितवती f.

शतृ
तानयत् m. n. तानयन्ती f.

शानच्
तानयमान m. n. तानयमाना f.

शानच् कर्मणि
तान्यमान m. n. तान्यमाना f.

लुडादेश पर
तानयिष्यत् m. n. तानयिष्यन्ती f.

लुडादेश आत्म
तानयिष्यमाण m. n. तानयिष्यमाणा f.

यत्
तान्य m. n. तान्या f.

अनीयर्
ताननीय m. n. ताननीया f.

तव्य
तानयितव्य m. n. तानयितव्या f.

अव्यय

तुमुन्
तानयितुम्

क्त्वा
तानयित्वा

ल्यप्
॰तान्य

लिट्
तानयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria