सुबन्तावली ?तानयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातानयिष्यमाणः तानयिष्यमाणौ तानयिष्यमाणाः
सम्बोधनम्तानयिष्यमाण तानयिष्यमाणौ तानयिष्यमाणाः
द्वितीयातानयिष्यमाणम् तानयिष्यमाणौ तानयिष्यमाणान्
तृतीयातानयिष्यमाणेन तानयिष्यमाणाभ्याम् तानयिष्यमाणैः तानयिष्यमाणेभिः
चतुर्थीतानयिष्यमाणाय तानयिष्यमाणाभ्याम् तानयिष्यमाणेभ्यः
पञ्चमीतानयिष्यमाणात् तानयिष्यमाणाभ्याम् तानयिष्यमाणेभ्यः
षष्ठीतानयिष्यमाणस्य तानयिष्यमाणयोः तानयिष्यमाणानाम्
सप्तमीतानयिष्यमाणे तानयिष्यमाणयोः तानयिष्यमाणेषु

समास तानयिष्यमाण

अव्यय ॰तानयिष्यमाणम् ॰तानयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria