तिङन्तावली तृद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतृणत्ति तृन्त्तः तृन्दन्ति
मध्यमतृणत्सि तृन्त्थः तृन्त्थ
उत्तमतृणद्मि तृन्द्वः तृन्द्मः


आत्मनेपदेएकद्विबहु
प्रथमतृन्त्ते तृन्दाते तृन्दते
मध्यमतृन्त्से तृन्दाथे तृन्द्ध्वे
उत्तमतृन्दे तृन्द्वहे तृन्द्महे


कर्मणिएकद्विबहु
प्रथमतृद्यते तृद्येते तृद्यन्ते
मध्यमतृद्यसे तृद्येथे तृद्यध्वे
उत्तमतृद्ये तृद्यावहे तृद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतृणत् अतृन्त्ताम् अतृन्दन्
मध्यमअतृणः अतृणत् अतृन्त्तम् अतृन्त्त
उत्तमअतृणदम् अतृन्द्व अतृन्द्म


आत्मनेपदेएकद्विबहु
प्रथमअतृन्त्त अतृन्दाताम् अतृन्दत
मध्यमअतृन्त्थाः अतृन्दाथाम् अतृन्द्ध्वम्
उत्तमअतृन्दि अतृन्द्वहि अतृन्द्महि


कर्मणिएकद्विबहु
प्रथमअतृद्यत अतृद्येताम् अतृद्यन्त
मध्यमअतृद्यथाः अतृद्येथाम् अतृद्यध्वम्
उत्तमअतृद्ये अतृद्यावहि अतृद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतृन्द्यात् तृन्द्याताम् तृन्द्युः
मध्यमतृन्द्याः तृन्द्यातम् तृन्द्यात
उत्तमतृन्द्याम् तृन्द्याव तृन्द्याम


आत्मनेपदेएकद्विबहु
प्रथमतृन्दीत तृन्दीयाताम् तृन्दीरन्
मध्यमतृन्दीथाः तृन्दीयाथाम् तृन्दीध्वम्
उत्तमतृन्दीय तृन्दीवहि तृन्दीमहि


कर्मणिएकद्विबहु
प्रथमतृद्येत तृद्येयाताम् तृद्येरन्
मध्यमतृद्येथाः तृद्येयाथाम् तृद्येध्वम्
उत्तमतृद्येय तृद्येवहि तृद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतृणत्तु तृन्त्ताम् तृन्दन्तु
मध्यमतृन्द्धि तृन्त्तम् तृन्त्त
उत्तमतृणदानि तृणदाव तृणदाम


आत्मनेपदेएकद्विबहु
प्रथमतृन्त्ताम् तृन्दाताम् तृन्दताम्
मध्यमतृन्त्स्व तृन्दाथाम् तृन्द्ध्वम्
उत्तमतृणदै तृणदावहै तृणदामहै


कर्मणिएकद्विबहु
प्रथमतृद्यताम् तृद्येताम् तृद्यन्ताम्
मध्यमतृद्यस्व तृद्येथाम् तृद्यध्वम्
उत्तमतृद्यै तृद्यावहै तृद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतर्दिष्यति तर्त्स्यति तर्दिष्यतः तर्त्स्यतः तर्दिष्यन्ति तर्त्स्यन्ति
मध्यमतर्दिष्यसि तर्त्स्यसि तर्दिष्यथः तर्त्स्यथः तर्दिष्यथ तर्त्स्यथ
उत्तमतर्दिष्यामि तर्त्स्यामि तर्दिष्यावः तर्त्स्यावः तर्दिष्यामः तर्त्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमतर्दिष्यते तर्त्स्यते तर्दिष्येते तर्त्स्येते तर्दिष्यन्ते तर्त्स्यन्ते
मध्यमतर्दिष्यसे तर्त्स्यसे तर्दिष्येथे तर्त्स्येथे तर्दिष्यध्वे तर्त्स्यध्वे
उत्तमतर्दिष्ये तर्त्स्ये तर्दिष्यावहे तर्त्स्यावहे तर्दिष्यामहे तर्त्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतर्दिता तर्त्ता तर्दितारौ तर्त्तारौ तर्दितारः तर्त्तारः
मध्यमतर्दितासि तर्त्तासि तर्दितास्थः तर्त्तास्थः तर्दितास्थ तर्त्तास्थ
उत्तमतर्दितास्मि तर्त्तास्मि तर्दितास्वः तर्त्तास्वः तर्दितास्मः तर्त्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमततर्द ततृदतुः ततृदुः
मध्यमततर्दिथ ततृदथुः ततृद
उत्तमततर्द ततृदिव ततृदिम


आत्मनेपदेएकद्विबहु
प्रथमततृदे ततृदाते ततृदिरे
मध्यमततृदिषे ततृदाथे ततृदिध्वे
उत्तमततृदे ततृदिवहे ततृदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतृद्यात् तृद्यास्ताम् तृद्यासुः
मध्यमतृद्याः तृद्यास्तम् तृद्यास्त
उत्तमतृद्यासम् तृद्यास्व तृद्यास्म

कृदन्त

क्त
तृण्ण m. n. तृण्णा f.

क्तवतु
तृण्णवत् m. n. तृण्णवती f.

शतृ
तृन्दत् m. n. तृन्दती f.

शानच्
तृन्दान m. n. तृन्दाना f.

शानच् कर्मणि
तृद्यमान m. n. तृद्यमाना f.

लुडादेश पर
तर्त्स्यत् m. n. तर्त्स्यन्ती f.

लुडादेश पर
तर्दिष्यत् m. n. तर्दिष्यन्ती f.

लुडादेश आत्म
तर्दिष्यमाण m. n. तर्दिष्यमाणा f.

लुडादेश आत्म
तर्त्स्यमान m. n. तर्त्स्यमाना f.

तव्य
तर्त्तव्य m. n. तर्त्तव्या f.

तव्य
तर्दितव्य m. n. तर्दितव्या f.

यत्
तृद्य m. n. तृद्या f.

अनीयर्
तर्दनीय m. n. तर्दनीया f.

लिडादेश पर
ततृद्वस् m. n. ततृदुषी f.

लिडादेश आत्म
ततृदान m. n. ततृदाना f.

अव्यय

तुमुन्
तर्दितुम्

तुमुन्
तर्त्तुम्

क्त्वा
तृत्त्वा

ल्यप्
॰तृद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria