सुबन्तावली ?तर्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमातर्दिष्यमाणः तर्दिष्यमाणौ तर्दिष्यमाणाः
सम्बोधनम्तर्दिष्यमाण तर्दिष्यमाणौ तर्दिष्यमाणाः
द्वितीयातर्दिष्यमाणम् तर्दिष्यमाणौ तर्दिष्यमाणान्
तृतीयातर्दिष्यमाणेन तर्दिष्यमाणाभ्याम् तर्दिष्यमाणैः तर्दिष्यमाणेभिः
चतुर्थीतर्दिष्यमाणाय तर्दिष्यमाणाभ्याम् तर्दिष्यमाणेभ्यः
पञ्चमीतर्दिष्यमाणात् तर्दिष्यमाणाभ्याम् तर्दिष्यमाणेभ्यः
षष्ठीतर्दिष्यमाणस्य तर्दिष्यमाणयोः तर्दिष्यमाणानाम्
सप्तमीतर्दिष्यमाणे तर्दिष्यमाणयोः तर्दिष्यमाणेषु

समास तर्दिष्यमाण

अव्यय ॰तर्दिष्यमाणम् ॰तर्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria