Conjugation tables of tṛd

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttṛṇadmi tṛndvaḥ tṛndmaḥ
Secondtṛṇatsi tṛntthaḥ tṛnttha
Thirdtṛṇatti tṛnttaḥ tṛndanti


MiddleSingularDualPlural
Firsttṛnde tṛndvahe tṛndmahe
Secondtṛntse tṛndāthe tṛnddhve
Thirdtṛntte tṛndāte tṛndate


PassiveSingularDualPlural
Firsttṛdye tṛdyāvahe tṛdyāmahe
Secondtṛdyase tṛdyethe tṛdyadhve
Thirdtṛdyate tṛdyete tṛdyante


Imperfect

ActiveSingularDualPlural
Firstatṛṇadam atṛndva atṛndma
Secondatṛṇaḥ atṛṇat atṛnttam atṛntta
Thirdatṛṇat atṛnttām atṛndan


MiddleSingularDualPlural
Firstatṛndi atṛndvahi atṛndmahi
Secondatṛntthāḥ atṛndāthām atṛnddhvam
Thirdatṛntta atṛndātām atṛndata


PassiveSingularDualPlural
Firstatṛdye atṛdyāvahi atṛdyāmahi
Secondatṛdyathāḥ atṛdyethām atṛdyadhvam
Thirdatṛdyata atṛdyetām atṛdyanta


Optative

ActiveSingularDualPlural
Firsttṛndyām tṛndyāva tṛndyāma
Secondtṛndyāḥ tṛndyātam tṛndyāta
Thirdtṛndyāt tṛndyātām tṛndyuḥ


MiddleSingularDualPlural
Firsttṛndīya tṛndīvahi tṛndīmahi
Secondtṛndīthāḥ tṛndīyāthām tṛndīdhvam
Thirdtṛndīta tṛndīyātām tṛndīran


PassiveSingularDualPlural
Firsttṛdyeya tṛdyevahi tṛdyemahi
Secondtṛdyethāḥ tṛdyeyāthām tṛdyedhvam
Thirdtṛdyeta tṛdyeyātām tṛdyeran


Imperative

ActiveSingularDualPlural
Firsttṛṇadāni tṛṇadāva tṛṇadāma
Secondtṛnddhi tṛnttam tṛntta
Thirdtṛṇattu tṛnttām tṛndantu


MiddleSingularDualPlural
Firsttṛṇadai tṛṇadāvahai tṛṇadāmahai
Secondtṛntsva tṛndāthām tṛnddhvam
Thirdtṛnttām tṛndātām tṛndatām


PassiveSingularDualPlural
Firsttṛdyai tṛdyāvahai tṛdyāmahai
Secondtṛdyasva tṛdyethām tṛdyadhvam
Thirdtṛdyatām tṛdyetām tṛdyantām


Future

ActiveSingularDualPlural
Firsttardiṣyāmi tartsyāmi tardiṣyāvaḥ tartsyāvaḥ tardiṣyāmaḥ tartsyāmaḥ
Secondtardiṣyasi tartsyasi tardiṣyathaḥ tartsyathaḥ tardiṣyatha tartsyatha
Thirdtardiṣyati tartsyati tardiṣyataḥ tartsyataḥ tardiṣyanti tartsyanti


MiddleSingularDualPlural
Firsttardiṣye tartsye tardiṣyāvahe tartsyāvahe tardiṣyāmahe tartsyāmahe
Secondtardiṣyase tartsyase tardiṣyethe tartsyethe tardiṣyadhve tartsyadhve
Thirdtardiṣyate tartsyate tardiṣyete tartsyete tardiṣyante tartsyante


Periphrastic Future

ActiveSingularDualPlural
Firsttarditāsmi tarttāsmi tarditāsvaḥ tarttāsvaḥ tarditāsmaḥ tarttāsmaḥ
Secondtarditāsi tarttāsi tarditāsthaḥ tarttāsthaḥ tarditāstha tarttāstha
Thirdtarditā tarttā tarditārau tarttārau tarditāraḥ tarttāraḥ


Perfect

ActiveSingularDualPlural
Firsttatarda tatṛdiva tatṛdima
Secondtatarditha tatṛdathuḥ tatṛda
Thirdtatarda tatṛdatuḥ tatṛduḥ


MiddleSingularDualPlural
Firsttatṛde tatṛdivahe tatṛdimahe
Secondtatṛdiṣe tatṛdāthe tatṛdidhve
Thirdtatṛde tatṛdāte tatṛdire


Benedictive

ActiveSingularDualPlural
Firsttṛdyāsam tṛdyāsva tṛdyāsma
Secondtṛdyāḥ tṛdyāstam tṛdyāsta
Thirdtṛdyāt tṛdyāstām tṛdyāsuḥ

Participles

Past Passive Participle
tṛṇṇa m. n. tṛṇṇā f.

Past Active Participle
tṛṇṇavat m. n. tṛṇṇavatī f.

Present Active Participle
tṛndat m. n. tṛndatī f.

Present Middle Participle
tṛndāna m. n. tṛndānā f.

Present Passive Participle
tṛdyamāna m. n. tṛdyamānā f.

Future Active Participle
tartsyat m. n. tartsyantī f.

Future Active Participle
tardiṣyat m. n. tardiṣyantī f.

Future Middle Participle
tardiṣyamāṇa m. n. tardiṣyamāṇā f.

Future Middle Participle
tartsyamāna m. n. tartsyamānā f.

Future Passive Participle
tarttavya m. n. tarttavyā f.

Future Passive Participle
tarditavya m. n. tarditavyā f.

Future Passive Participle
tṛdya m. n. tṛdyā f.

Future Passive Participle
tardanīya m. n. tardanīyā f.

Perfect Active Participle
tatṛdvas m. n. tatṛduṣī f.

Perfect Middle Participle
tatṛdāna m. n. tatṛdānā f.

Indeclinable forms

Infinitive
tarditum

Infinitive
tarttum

Absolutive
tṛttvā

Absolutive
-tṛdya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria