सुबन्तावली ?स्वेदयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्वेदयिष्यमाणः स्वेदयिष्यमाणौ स्वेदयिष्यमाणाः
सम्बोधनम्स्वेदयिष्यमाण स्वेदयिष्यमाणौ स्वेदयिष्यमाणाः
द्वितीयास्वेदयिष्यमाणम् स्वेदयिष्यमाणौ स्वेदयिष्यमाणान्
तृतीयास्वेदयिष्यमाणेन स्वेदयिष्यमाणाभ्याम् स्वेदयिष्यमाणैः स्वेदयिष्यमाणेभिः
चतुर्थीस्वेदयिष्यमाणाय स्वेदयिष्यमाणाभ्याम् स्वेदयिष्यमाणेभ्यः
पञ्चमीस्वेदयिष्यमाणात् स्वेदयिष्यमाणाभ्याम् स्वेदयिष्यमाणेभ्यः
षष्ठीस्वेदयिष्यमाणस्य स्वेदयिष्यमाणयोः स्वेदयिष्यमाणानाम्
सप्तमीस्वेदयिष्यमाणे स्वेदयिष्यमाणयोः स्वेदयिष्यमाणेषु

समास स्वेदयिष्यमाण

अव्यय ॰स्वेदयिष्यमाणम् ॰स्वेदयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria