सुबन्तावली ?स्वेदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्वेदयिष्यन्ती स्वेदयिष्यन्त्यौ स्वेदयिष्यन्त्यः
सम्बोधनम्स्वेदयिष्यन्ति स्वेदयिष्यन्त्यौ स्वेदयिष्यन्त्यः
द्वितीयास्वेदयिष्यन्तीम् स्वेदयिष्यन्त्यौ स्वेदयिष्यन्तीः
तृतीयास्वेदयिष्यन्त्या स्वेदयिष्यन्तीभ्याम् स्वेदयिष्यन्तीभिः
चतुर्थीस्वेदयिष्यन्त्यै स्वेदयिष्यन्तीभ्याम् स्वेदयिष्यन्तीभ्यः
पञ्चमीस्वेदयिष्यन्त्याः स्वेदयिष्यन्तीभ्याम् स्वेदयिष्यन्तीभ्यः
षष्ठीस्वेदयिष्यन्त्याः स्वेदयिष्यन्त्योः स्वेदयिष्यन्तीनाम्
सप्तमीस्वेदयिष्यन्त्याम् स्वेदयिष्यन्त्योः स्वेदयिष्यन्तीषु

समास स्वेदयिष्यन्ति स्वेदयिष्यन्ती

अव्यय ॰स्वेदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria