सुबन्तावली ?स्वनयत्

Roma

पुमान्एकद्विबहु
प्रथमास्वनयन् स्वनयन्तौ स्वनयन्तः
सम्बोधनम्स्वनयन् स्वनयन्तौ स्वनयन्तः
द्वितीयास्वनयन्तम् स्वनयन्तौ स्वनयतः
तृतीयास्वनयता स्वनयद्भ्याम् स्वनयद्भिः
चतुर्थीस्वनयते स्वनयद्भ्याम् स्वनयद्भ्यः
पञ्चमीस्वनयतः स्वनयद्भ्याम् स्वनयद्भ्यः
षष्ठीस्वनयतः स्वनयतोः स्वनयताम्
सप्तमीस्वनयति स्वनयतोः स्वनयत्सु

समास स्वनयत्

अव्यय ॰स्वनयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria