सुबन्तावली ?स्वनयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वनयत् स्वनयन्ती स्वनयती स्वनयन्ति
सम्बोधनम्स्वनयत् स्वनयन्ती स्वनयती स्वनयन्ति
द्वितीयास्वनयत् स्वनयन्ती स्वनयती स्वनयन्ति
तृतीयास्वनयता स्वनयद्भ्याम् स्वनयद्भिः
चतुर्थीस्वनयते स्वनयद्भ्याम् स्वनयद्भ्यः
पञ्चमीस्वनयतः स्वनयद्भ्याम् स्वनयद्भ्यः
षष्ठीस्वनयतः स्वनयतोः स्वनयताम्
सप्तमीस्वनयति स्वनयतोः स्वनयत्सु

अव्यय ॰स्वनयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria