सुबन्तावली ?स्वजत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वजत् स्वजन्ती स्वजती स्वजन्ति
सम्बोधनम्स्वजत् स्वजन्ती स्वजती स्वजन्ति
द्वितीयास्वजत् स्वजन्ती स्वजती स्वजन्ति
तृतीयास्वजता स्वजद्भ्याम् स्वजद्भिः
चतुर्थीस्वजते स्वजद्भ्याम् स्वजद्भ्यः
पञ्चमीस्वजतः स्वजद्भ्याम् स्वजद्भ्यः
षष्ठीस्वजतः स्वजतोः स्वजताम्
सप्तमीस्वजति स्वजतोः स्वजत्सु

अव्यय ॰स्वजतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria