तिङन्तावली ?स्तेन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तेनयति स्तेनयतः स्तेनयन्ति
मध्यमस्तेनयसि स्तेनयथः स्तेनयथ
उत्तमस्तेनयामि स्तेनयावः स्तेनयामः


आत्मनेपदेएकद्विबहु
प्रथमस्तेनयते स्तेनयेते स्तेनयन्ते
मध्यमस्तेनयसे स्तेनयेथे स्तेनयध्वे
उत्तमस्तेनये स्तेनयावहे स्तेनयामहे


कर्मणिएकद्विबहु
प्रथमस्तेन्यते स्तेन्येते स्तेन्यन्ते
मध्यमस्तेन्यसे स्तेन्येथे स्तेन्यध्वे
उत्तमस्तेन्ये स्तेन्यावहे स्तेन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तेनयत् अस्तेनयताम् अस्तेनयन्
मध्यमअस्तेनयः अस्तेनयतम् अस्तेनयत
उत्तमअस्तेनयम् अस्तेनयाव अस्तेनयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्तेनयत अस्तेनयेताम् अस्तेनयन्त
मध्यमअस्तेनयथाः अस्तेनयेथाम् अस्तेनयध्वम्
उत्तमअस्तेनये अस्तेनयावहि अस्तेनयामहि


कर्मणिएकद्विबहु
प्रथमअस्तेन्यत अस्तेन्येताम् अस्तेन्यन्त
मध्यमअस्तेन्यथाः अस्तेन्येथाम् अस्तेन्यध्वम्
उत्तमअस्तेन्ये अस्तेन्यावहि अस्तेन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तेनयेत् स्तेनयेताम् स्तेनयेयुः
मध्यमस्तेनयेः स्तेनयेतम् स्तेनयेत
उत्तमस्तेनयेयम् स्तेनयेव स्तेनयेम


आत्मनेपदेएकद्विबहु
प्रथमस्तेनयेत स्तेनयेयाताम् स्तेनयेरन्
मध्यमस्तेनयेथाः स्तेनयेयाथाम् स्तेनयेध्वम्
उत्तमस्तेनयेय स्तेनयेवहि स्तेनयेमहि


कर्मणिएकद्विबहु
प्रथमस्तेन्येत स्तेन्येयाताम् स्तेन्येरन्
मध्यमस्तेन्येथाः स्तेन्येयाथाम् स्तेन्येध्वम्
उत्तमस्तेन्येय स्तेन्येवहि स्तेन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तेनयतु स्तेनयताम् स्तेनयन्तु
मध्यमस्तेनय स्तेनयतम् स्तेनयत
उत्तमस्तेनयानि स्तेनयाव स्तेनयाम


आत्मनेपदेएकद्विबहु
प्रथमस्तेनयताम् स्तेनयेताम् स्तेनयन्ताम्
मध्यमस्तेनयस्व स्तेनयेथाम् स्तेनयध्वम्
उत्तमस्तेनयै स्तेनयावहै स्तेनयामहै


कर्मणिएकद्विबहु
प्रथमस्तेन्यताम् स्तेन्येताम् स्तेन्यन्ताम्
मध्यमस्तेन्यस्व स्तेन्येथाम् स्तेन्यध्वम्
उत्तमस्तेन्यै स्तेन्यावहै स्तेन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तेनयिष्यति स्तेनयिष्यतः स्तेनयिष्यन्ति
मध्यमस्तेनयिष्यसि स्तेनयिष्यथः स्तेनयिष्यथ
उत्तमस्तेनयिष्यामि स्तेनयिष्यावः स्तेनयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्तेनयिष्यते स्तेनयिष्येते स्तेनयिष्यन्ते
मध्यमस्तेनयिष्यसे स्तेनयिष्येथे स्तेनयिष्यध्वे
उत्तमस्तेनयिष्ये स्तेनयिष्यावहे स्तेनयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तेनयिता स्तेनयितारौ स्तेनयितारः
मध्यमस्तेनयितासि स्तेनयितास्थः स्तेनयितास्थ
उत्तमस्तेनयितास्मि स्तेनयितास्वः स्तेनयितास्मः

कृदन्त

क्त
स्तेनित m. n. स्तेनिता f.

क्तवतु
स्तेनितवत् m. n. स्तेनितवती f.

शतृ
स्तेनयत् m. n. स्तेनयन्ती f.

शानच्
स्तेनयमान m. n. स्तेनयमाना f.

शानच् कर्मणि
स्तेन्यमान m. n. स्तेन्यमाना f.

लुडादेश पर
स्तेनयिष्यत् m. n. स्तेनयिष्यन्ती f.

लुडादेश आत्म
स्तेनयिष्यमाण m. n. स्तेनयिष्यमाणा f.

तव्य
स्तेनयितव्य m. n. स्तेनयितव्या f.

यत्
स्तेन्य m. n. स्तेन्या f.

अनीयर्
स्तेननीय m. n. स्तेननीया f.

अव्यय

तुमुन्
स्तेनयितुम्

क्त्वा
स्तेनयित्वा

ल्यप्
॰स्तेन्य

लिट्
स्तेनयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria