सुबन्तावली ?स्तेनयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्तेनयिष्यमाणा स्तेनयिष्यमाणे स्तेनयिष्यमाणाः
सम्बोधनम्स्तेनयिष्यमाणे स्तेनयिष्यमाणे स्तेनयिष्यमाणाः
द्वितीयास्तेनयिष्यमाणाम् स्तेनयिष्यमाणे स्तेनयिष्यमाणाः
तृतीयास्तेनयिष्यमाणया स्तेनयिष्यमाणाभ्याम् स्तेनयिष्यमाणाभिः
चतुर्थीस्तेनयिष्यमाणायै स्तेनयिष्यमाणाभ्याम् स्तेनयिष्यमाणाभ्यः
पञ्चमीस्तेनयिष्यमाणायाः स्तेनयिष्यमाणाभ्याम् स्तेनयिष्यमाणाभ्यः
षष्ठीस्तेनयिष्यमाणायाः स्तेनयिष्यमाणयोः स्तेनयिष्यमाणानाम्
सप्तमीस्तेनयिष्यमाणायाम् स्तेनयिष्यमाणयोः स्तेनयिष्यमाणासु

अव्यय ॰स्तेनयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria