सुबन्तावली ?स्तेनयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्तेनयिष्यन्ती स्तेनयिष्यन्त्यौ स्तेनयिष्यन्त्यः
सम्बोधनम्स्तेनयिष्यन्ति स्तेनयिष्यन्त्यौ स्तेनयिष्यन्त्यः
द्वितीयास्तेनयिष्यन्तीम् स्तेनयिष्यन्त्यौ स्तेनयिष्यन्तीः
तृतीयास्तेनयिष्यन्त्या स्तेनयिष्यन्तीभ्याम् स्तेनयिष्यन्तीभिः
चतुर्थीस्तेनयिष्यन्त्यै स्तेनयिष्यन्तीभ्याम् स्तेनयिष्यन्तीभ्यः
पञ्चमीस्तेनयिष्यन्त्याः स्तेनयिष्यन्तीभ्याम् स्तेनयिष्यन्तीभ्यः
षष्ठीस्तेनयिष्यन्त्याः स्तेनयिष्यन्त्योः स्तेनयिष्यन्तीनाम्
सप्तमीस्तेनयिष्यन्त्याम् स्तेनयिष्यन्त्योः स्तेनयिष्यन्तीषु

समास स्तेनयिष्यन्ति स्तेनयिष्यन्ती

अव्यय ॰स्तेनयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria