तिङन्तावली स्रु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्रवति स्रवतः स्रवन्ति
मध्यमस्रवसि स्रवथः स्रवथ
उत्तमस्रवामि स्रवावः स्रवामः


आत्मनेपदेएकद्विबहु
प्रथमस्रवते स्रवेते स्रवन्ते
मध्यमस्रवसे स्रवेथे स्रवध्वे
उत्तमस्रवे स्रवावहे स्रवामहे


कर्मणिएकद्विबहु
प्रथमस्रुयते स्रुयेते स्रुयन्ते
मध्यमस्रुयसे स्रुयेथे स्रुयध्वे
उत्तमस्रुये स्रुयावहे स्रुयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्रवत् अस्रवताम् अस्रवन्
मध्यमअस्रवः अस्रवतम् अस्रवत
उत्तमअस्रवम् अस्रवाव अस्रवाम


आत्मनेपदेएकद्विबहु
प्रथमअस्रवत अस्रवेताम् अस्रवन्त
मध्यमअस्रवथाः अस्रवेथाम् अस्रवध्वम्
उत्तमअस्रवे अस्रवावहि अस्रवामहि


कर्मणिएकद्विबहु
प्रथमअस्रुयत अस्रुयेताम् अस्रुयन्त
मध्यमअस्रुयथाः अस्रुयेथाम् अस्रुयध्वम्
उत्तमअस्रुये अस्रुयावहि अस्रुयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रवेत् स्रवेताम् स्रवेयुः
मध्यमस्रवेः स्रवेतम् स्रवेत
उत्तमस्रवेयम् स्रवेव स्रवेम


आत्मनेपदेएकद्विबहु
प्रथमस्रवेत स्रवेयाताम् स्रवेरन्
मध्यमस्रवेथाः स्रवेयाथाम् स्रवेध्वम्
उत्तमस्रवेय स्रवेवहि स्रवेमहि


कर्मणिएकद्विबहु
प्रथमस्रुयेत स्रुयेयाताम् स्रुयेरन्
मध्यमस्रुयेथाः स्रुयेयाथाम् स्रुयेध्वम्
उत्तमस्रुयेय स्रुयेवहि स्रुयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्रवतु स्रवताम् स्रवन्तु
मध्यमस्रव स्रवतम् स्रवत
उत्तमस्रवाणि स्रवाव स्रवाम


आत्मनेपदेएकद्विबहु
प्रथमस्रवताम् स्रवेताम् स्रवन्ताम्
मध्यमस्रवस्व स्रवेथाम् स्रवध्वम्
उत्तमस्रवै स्रवावहै स्रवामहै


कर्मणिएकद्विबहु
प्रथमस्रुयताम् स्रुयेताम् स्रुयन्ताम्
मध्यमस्रुयस्व स्रुयेथाम् स्रुयध्वम्
उत्तमस्रुयै स्रुयावहै स्रुयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्रोष्यति स्रविष्यति स्रोष्यतः स्रविष्यतः स्रोष्यन्ति स्रविष्यन्ति
मध्यमस्रोष्यसि स्रविष्यसि स्रोष्यथः स्रविष्यथः स्रोष्यथ स्रविष्यथ
उत्तमस्रोष्यामि स्रविष्यामि स्रोष्यावः स्रविष्यावः स्रोष्यामः स्रविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्रोष्यते स्रविष्यते स्रोष्येते स्रविष्येते स्रोष्यन्ते स्रविष्यन्ते
मध्यमस्रोष्यसे स्रविष्यसे स्रोष्येथे स्रविष्येथे स्रोष्यध्वे स्रविष्यध्वे
उत्तमस्रोष्ये स्रविष्ये स्रोष्यावहे स्रविष्यावहे स्रोष्यामहे स्रविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्रोता स्रविता स्रोतारौ स्रवितारौ स्रोतारः स्रवितारः
मध्यमस्रोतासि स्रवितासि स्रोतास्थः स्रवितास्थः स्रोतास्थ स्रवितास्थ
उत्तमस्रोतास्मि स्रवितास्मि स्रोतास्वः स्रवितास्वः स्रोतास्मः स्रवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसुस्राव सुस्रुवतुः सुस्रुवुः
मध्यमसुस्रोथ सुस्रुवथुः सुस्रुव
उत्तमसुस्राव सुस्रव सुस्रुव सुस्रुम


आत्मनेपदेएकद्विबहु
प्रथमसुस्रुवे सुस्रुवाते सुस्रुविरे
मध्यमसुस्रुषे सुस्रुवाथे सुस्रुध्वे
उत्तमसुस्रुवे सुस्रुवहे सुस्रुमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअसुस्रुवत् असुस्रुवताम् असुस्रुवन्
मध्यमअसुस्रुवः असुस्रुवतम् असुस्रुवत
उत्तमअसुस्रुवम् असुस्रुवाव असुस्रुवाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रुयात् स्रुयास्ताम् स्रुयासुः
मध्यमस्रुयाः स्रुयास्तम् स्रुयास्त
उत्तमस्रुयासम् स्रुयास्व स्रुयास्म

कृदन्त

क्त
स्रुत m. n. स्रुता f.

क्तवतु
स्रुतवत् m. n. स्रुतवती f.

शतृ
स्रवत् m. n. स्रवन्ती f.

शानच्
स्रवमाण m. n. स्रवमाणा f.

शानच् कर्मणि
स्रुयमाण m. n. स्रुयमाणा f.

लुडादेश पर
स्रोष्यत् m. n. स्रोष्यन्ती f.

लुडादेश पर
स्रविष्यत् m. n. स्रविष्यन्ती f.

लुडादेश आत्म
स्रविष्यमाण m. n. स्रविष्यमाणा f.

लुडादेश आत्म
स्रोष्यमाण m. n. स्रोष्यमाणा f.

तव्य
स्रोतव्य m. n. स्रोतव्या f.

तव्य
स्रवितव्य m. n. स्रवितव्या f.

यत्
स्रव्य m. n. स्रव्या f.

अनीयर्
स्रवणीय m. n. स्रवणीया f.

लिडादेश पर
सुस्रुवस् m. n. सुस्रूषी f.

लिडादेश आत्म
सुस्र्वाण m. n. सुस्र्वाणा f.

अव्यय

तुमुन्
स्रोतुम्

तुमुन्
स्रवितुम्

क्त्वा
स्रुत्वा

ल्यप्
॰स्रुत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्रावयति स्रावयतः स्रावयन्ति
मध्यमस्रावयसि स्रावयथः स्रावयथ
उत्तमस्रावयामि स्रावयावः स्रावयामः


आत्मनेपदेएकद्विबहु
प्रथमस्रावयते स्रावयेते स्रावयन्ते
मध्यमस्रावयसे स्रावयेथे स्रावयध्वे
उत्तमस्रावये स्रावयावहे स्रावयामहे


कर्मणिएकद्विबहु
प्रथमस्राव्यते स्राव्येते स्राव्यन्ते
मध्यमस्राव्यसे स्राव्येथे स्राव्यध्वे
उत्तमस्राव्ये स्राव्यावहे स्राव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्रावयत् अस्रावयताम् अस्रावयन्
मध्यमअस्रावयः अस्रावयतम् अस्रावयत
उत्तमअस्रावयम् अस्रावयाव अस्रावयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्रावयत अस्रावयेताम् अस्रावयन्त
मध्यमअस्रावयथाः अस्रावयेथाम् अस्रावयध्वम्
उत्तमअस्रावये अस्रावयावहि अस्रावयामहि


कर्मणिएकद्विबहु
प्रथमअस्राव्यत अस्राव्येताम् अस्राव्यन्त
मध्यमअस्राव्यथाः अस्राव्येथाम् अस्राव्यध्वम्
उत्तमअस्राव्ये अस्राव्यावहि अस्राव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्रावयेत् स्रावयेताम् स्रावयेयुः
मध्यमस्रावयेः स्रावयेतम् स्रावयेत
उत्तमस्रावयेयम् स्रावयेव स्रावयेम


आत्मनेपदेएकद्विबहु
प्रथमस्रावयेत स्रावयेयाताम् स्रावयेरन्
मध्यमस्रावयेथाः स्रावयेयाथाम् स्रावयेध्वम्
उत्तमस्रावयेय स्रावयेवहि स्रावयेमहि


कर्मणिएकद्विबहु
प्रथमस्राव्येत स्राव्येयाताम् स्राव्येरन्
मध्यमस्राव्येथाः स्राव्येयाथाम् स्राव्येध्वम्
उत्तमस्राव्येय स्राव्येवहि स्राव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्रावयतु स्रावयताम् स्रावयन्तु
मध्यमस्रावय स्रावयतम् स्रावयत
उत्तमस्रावयाणि स्रावयाव स्रावयाम


आत्मनेपदेएकद्विबहु
प्रथमस्रावयताम् स्रावयेताम् स्रावयन्ताम्
मध्यमस्रावयस्व स्रावयेथाम् स्रावयध्वम्
उत्तमस्रावयै स्रावयावहै स्रावयामहै


कर्मणिएकद्विबहु
प्रथमस्राव्यताम् स्राव्येताम् स्राव्यन्ताम्
मध्यमस्राव्यस्व स्राव्येथाम् स्राव्यध्वम्
उत्तमस्राव्यै स्राव्यावहै स्राव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्रावयिष्यति स्रावयिष्यतः स्रावयिष्यन्ति
मध्यमस्रावयिष्यसि स्रावयिष्यथः स्रावयिष्यथ
उत्तमस्रावयिष्यामि स्रावयिष्यावः स्रावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्रावयिष्यते स्रावयिष्येते स्रावयिष्यन्ते
मध्यमस्रावयिष्यसे स्रावयिष्येथे स्रावयिष्यध्वे
उत्तमस्रावयिष्ये स्रावयिष्यावहे स्रावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्रावयिता स्रावयितारौ स्रावयितारः
मध्यमस्रावयितासि स्रावयितास्थः स्रावयितास्थ
उत्तमस्रावयितास्मि स्रावयितास्वः स्रावयितास्मः

कृदन्त

क्त
स्रावित m. n. स्राविता f.

क्तवतु
स्रावितवत् m. n. स्रावितवती f.

शतृ
स्रावयत् m. n. स्रावयन्ती f.

शानच्
स्रावयमाण m. n. स्रावयमाणा f.

शानच् कर्मणि
स्राव्यमाण m. n. स्राव्यमाणा f.

लुडादेश पर
स्रावयिष्यत् m. n. स्रावयिष्यन्ती f.

लुडादेश आत्म
स्रावयिष्यमाण m. n. स्रावयिष्यमाणा f.

यत्
स्राव्य m. n. स्राव्या f.

अनीयर्
स्रावणीय m. n. स्रावणीया f.

तव्य
स्रावयितव्य m. n. स्रावयितव्या f.

अव्यय

तुमुन्
स्रावयितुम्

क्त्वा
स्रावयित्वा

ल्यप्
॰स्राव्य

लिट्
स्रावयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria