सुबन्तावली ?स्रावयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्रावयितव्यः स्रावयितव्यौ स्रावयितव्याः
सम्बोधनम्स्रावयितव्य स्रावयितव्यौ स्रावयितव्याः
द्वितीयास्रावयितव्यम् स्रावयितव्यौ स्रावयितव्यान्
तृतीयास्रावयितव्येन स्रावयितव्याभ्याम् स्रावयितव्यैः स्रावयितव्येभिः
चतुर्थीस्रावयितव्याय स्रावयितव्याभ्याम् स्रावयितव्येभ्यः
पञ्चमीस्रावयितव्यात् स्रावयितव्याभ्याम् स्रावयितव्येभ्यः
षष्ठीस्रावयितव्यस्य स्रावयितव्ययोः स्रावयितव्यानाम्
सप्तमीस्रावयितव्ये स्रावयितव्ययोः स्रावयितव्येषु

समास स्रावयितव्य

अव्यय ॰स्रावयितव्यम् ॰स्रावयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria