सुबन्तावली ?स्रावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्रावयिष्यमाणः स्रावयिष्यमाणौ स्रावयिष्यमाणाः
सम्बोधनम्स्रावयिष्यमाण स्रावयिष्यमाणौ स्रावयिष्यमाणाः
द्वितीयास्रावयिष्यमाणम् स्रावयिष्यमाणौ स्रावयिष्यमाणान्
तृतीयास्रावयिष्यमाणेन स्रावयिष्यमाणाभ्याम् स्रावयिष्यमाणैः स्रावयिष्यमाणेभिः
चतुर्थीस्रावयिष्यमाणाय स्रावयिष्यमाणाभ्याम् स्रावयिष्यमाणेभ्यः
पञ्चमीस्रावयिष्यमाणात् स्रावयिष्यमाणाभ्याम् स्रावयिष्यमाणेभ्यः
षष्ठीस्रावयिष्यमाणस्य स्रावयिष्यमाणयोः स्रावयिष्यमाणानाम्
सप्तमीस्रावयिष्यमाणे स्रावयिष्यमाणयोः स्रावयिष्यमाणेषु

समास स्रावयिष्यमाण

अव्यय ॰स्रावयिष्यमाणम् ॰स्रावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria