सुबन्तावली ?स्रेधत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्रेधत् स्रेधन्ती स्रेधती स्रेधन्ति
सम्बोधनम्स्रेधत् स्रेधन्ती स्रेधती स्रेधन्ति
द्वितीयास्रेधत् स्रेधन्ती स्रेधती स्रेधन्ति
तृतीयास्रेधता स्रेधद्भ्याम् स्रेधद्भिः
चतुर्थीस्रेधते स्रेधद्भ्याम् स्रेधद्भ्यः
पञ्चमीस्रेधतः स्रेधद्भ्याम् स्रेधद्भ्यः
षष्ठीस्रेधतः स्रेधतोः स्रेधताम्
सप्तमीस्रेधति स्रेधतोः स्रेधत्सु

अव्यय ॰स्रेधतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria