तिङन्तावली स्ना

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्नाति स्नातः स्नान्ति
मध्यमस्नासि स्नाथः स्नाथ
उत्तमस्नामि स्नावः स्नामः


कर्मणिएकद्विबहु
प्रथमस्नीयते स्नीयेते स्नीयन्ते
मध्यमस्नीयसे स्नीयेथे स्नीयध्वे
उत्तमस्नीये स्नीयावहे स्नीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्नात् अस्नाताम् अस्नुः अस्नान्
मध्यमअस्नाः अस्नातम् अस्नात
उत्तमअस्नाम् अस्नाव अस्नाम


कर्मणिएकद्विबहु
प्रथमअस्नीयत अस्नीयेताम् अस्नीयन्त
मध्यमअस्नीयथाः अस्नीयेथाम् अस्नीयध्वम्
उत्तमअस्नीये अस्नीयावहि अस्नीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्नायात् स्नायाताम् स्नायुः
मध्यमस्नायाः स्नायातम् स्नायात
उत्तमस्नायाम् स्नायाव स्नायाम


कर्मणिएकद्विबहु
प्रथमस्नीयेत स्नीयेयाताम् स्नीयेरन्
मध्यमस्नीयेथाः स्नीयेयाथाम् स्नीयेध्वम्
उत्तमस्नीयेय स्नीयेवहि स्नीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्नातु स्नाताम् स्नान्तु
मध्यमस्नाहि स्नातम् स्नात
उत्तमस्नानि स्नाव स्नाम


कर्मणिएकद्विबहु
प्रथमस्नीयताम् स्नीयेताम् स्नीयन्ताम्
मध्यमस्नीयस्व स्नीयेथाम् स्नीयध्वम्
उत्तमस्नीयै स्नीयावहै स्नीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्नास्यति स्नास्यतः स्नास्यन्ति
मध्यमस्नास्यसि स्नास्यथः स्नास्यथ
उत्तमस्नास्यामि स्नास्यावः स्नास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्नाता स्नातारौ स्नातारः
मध्यमस्नातासि स्नातास्थः स्नातास्थ
उत्तमस्नातास्मि स्नातास्वः स्नातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्नौ सस्नतुः सस्नुः
मध्यमसस्निथ सस्नाथ सस्नथुः सस्न
उत्तमसस्नौ सस्निव सस्निम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्नीयात् स्नीयास्ताम् स्नीयासुः
मध्यमस्नीयाः स्नीयास्तम् स्नीयास्त
उत्तमस्नीयासम् स्नीयास्व स्नीयास्म

कृदन्त

क्त
स्नात m. n. स्नाता f.

क्तवतु
स्नातवत् m. n. स्नातवती f.

शतृ
स्नात् m. n. स्नाती f.

शानच् कर्मणि
स्नीयमान m. n. स्नीयमाना f.

लुडादेश पर
स्नास्यत् m. n. स्नास्यन्ती f.

तव्य
स्नातव्य m. n. स्नातव्या f.

यत्
स्नेय m. n. स्नेया f.

अनीयर्
स्नानीय m. n. स्नानीया f.

लिडादेश पर
सस्निवस् m. n. सस्नुषी f.

अव्यय

तुमुन्
स्नातुम्

क्त्वा
स्नात्वा

ल्यप्
॰स्नाय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्नापयति स्नपयति स्नापयतः स्नपयतः स्नापयन्ति स्नपयन्ति
मध्यमस्नापयसि स्नपयसि स्नापयथः स्नपयथः स्नापयथ स्नपयथ
उत्तमस्नापयामि स्नपयामि स्नापयावः स्नपयावः स्नापयामः स्नपयामः


आत्मनेपदेएकद्विबहु
प्रथमस्नापयते स्नपयते स्नापयेते स्नपयेते स्नापयन्ते स्नपयन्ते
मध्यमस्नापयसे स्नपयसे स्नापयेथे स्नपयेथे स्नापयध्वे स्नपयध्वे
उत्तमस्नापये स्नपये स्नापयावहे स्नपयावहे स्नापयामहे स्नपयामहे


कर्मणिएकद्विबहु
प्रथमस्नाप्यते स्नप्यते स्नाप्येते स्नप्येते स्नाप्यन्ते स्नप्यन्ते
मध्यमस्नाप्यसे स्नप्यसे स्नाप्येथे स्नप्येथे स्नाप्यध्वे स्नप्यध्वे
उत्तमस्नाप्ये स्नप्ये स्नाप्यावहे स्नप्यावहे स्नाप्यामहे स्नप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्नापयत् अस्नपयत् अस्नापयताम् अस्नपयताम् अस्नापयन् अस्नपयन्
मध्यमअस्नापयः अस्नपयः अस्नापयतम् अस्नपयतम् अस्नापयत अस्नपयत
उत्तमअस्नापयम् अस्नपयम् अस्नापयाव अस्नपयाव अस्नापयाम अस्नपयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्नापयत अस्नपयत अस्नापयेताम् अस्नपयेताम् अस्नापयन्त अस्नपयन्त
मध्यमअस्नापयथाः अस्नपयथाः अस्नापयेथाम् अस्नपयेथाम् अस्नापयध्वम् अस्नपयध्वम्
उत्तमअस्नापये अस्नपये अस्नापयावहि अस्नपयावहि अस्नापयामहि अस्नपयामहि


कर्मणिएकद्विबहु
प्रथमअस्नाप्यत अस्नप्यत अस्नाप्येताम् अस्नप्येताम् अस्नाप्यन्त अस्नप्यन्त
मध्यमअस्नाप्यथाः अस्नप्यथाः अस्नाप्येथाम् अस्नप्येथाम् अस्नाप्यध्वम् अस्नप्यध्वम्
उत्तमअस्नाप्ये अस्नप्ये अस्नाप्यावहि अस्नप्यावहि अस्नाप्यामहि अस्नप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्नापयेत् स्नपयेत् स्नापयेताम् स्नपयेताम् स्नापयेयुः स्नपयेयुः
मध्यमस्नापयेः स्नपयेः स्नापयेतम् स्नपयेतम् स्नापयेत स्नपयेत
उत्तमस्नापयेयम् स्नपयेयम् स्नापयेव स्नपयेव स्नापयेम स्नपयेम


आत्मनेपदेएकद्विबहु
प्रथमस्नापयेत स्नपयेत स्नापयेयाताम् स्नपयेयाताम् स्नापयेरन् स्नपयेरन्
मध्यमस्नापयेथाः स्नपयेथाः स्नापयेयाथाम् स्नपयेयाथाम् स्नापयेध्वम् स्नपयेध्वम्
उत्तमस्नापयेय स्नपयेय स्नापयेवहि स्नपयेवहि स्नापयेमहि स्नपयेमहि


कर्मणिएकद्विबहु
प्रथमस्नाप्येत स्नप्येत स्नाप्येयाताम् स्नप्येयाताम् स्नाप्येरन् स्नप्येरन्
मध्यमस्नाप्येथाः स्नप्येथाः स्नाप्येयाथाम् स्नप्येयाथाम् स्नाप्येध्वम् स्नप्येध्वम्
उत्तमस्नाप्येय स्नप्येय स्नाप्येवहि स्नप्येवहि स्नाप्येमहि स्नप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्नापयतु स्नपयतु स्नापयताम् स्नपयताम् स्नापयन्तु स्नपयन्तु
मध्यमस्नापय स्नपय स्नापयतम् स्नपयतम् स्नापयत स्नपयत
उत्तमस्नापयानि स्नपयानि स्नापयाव स्नपयाव स्नापयाम स्नपयाम


आत्मनेपदेएकद्विबहु
प्रथमस्नापयताम् स्नपयताम् स्नापयेताम् स्नपयेताम् स्नापयन्ताम् स्नपयन्ताम्
मध्यमस्नापयस्व स्नपयस्व स्नापयेथाम् स्नपयेथाम् स्नापयध्वम् स्नपयध्वम्
उत्तमस्नापयै स्नपयै स्नापयावहै स्नपयावहै स्नापयामहै स्नपयामहै


कर्मणिएकद्विबहु
प्रथमस्नाप्यताम् स्नप्यताम् स्नाप्येताम् स्नप्येताम् स्नाप्यन्ताम् स्नप्यन्ताम्
मध्यमस्नाप्यस्व स्नप्यस्व स्नाप्येथाम् स्नप्येथाम् स्नाप्यध्वम् स्नप्यध्वम्
उत्तमस्नाप्यै स्नप्यै स्नाप्यावहै स्नप्यावहै स्नाप्यामहै स्नप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्नापयिष्यति स्नपयिष्यति स्नापयिष्यतः स्नपयिष्यतः स्नापयिष्यन्ति स्नपयिष्यन्ति
मध्यमस्नापयिष्यसि स्नपयिष्यसि स्नापयिष्यथः स्नपयिष्यथः स्नापयिष्यथ स्नपयिष्यथ
उत्तमस्नापयिष्यामि स्नपयिष्यामि स्नापयिष्यावः स्नपयिष्यावः स्नापयिष्यामः स्नपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्नापयिष्यते स्नपयिष्यते स्नापयिष्येते स्नपयिष्येते स्नापयिष्यन्ते स्नपयिष्यन्ते
मध्यमस्नापयिष्यसे स्नपयिष्यसे स्नापयिष्येथे स्नपयिष्येथे स्नापयिष्यध्वे स्नपयिष्यध्वे
उत्तमस्नापयिष्ये स्नपयिष्ये स्नापयिष्यावहे स्नपयिष्यावहे स्नापयिष्यामहे स्नपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्नापयिता स्नपयिता स्नापयितारौ स्नपयितारौ स्नापयितारः स्नपयितारः
मध्यमस्नापयितासि स्नपयितासि स्नापयितास्थः स्नपयितास्थः स्नापयितास्थ स्नपयितास्थ
उत्तमस्नापयितास्मि स्नपयितास्मि स्नापयितास्वः स्नपयितास्वः स्नापयितास्मः स्नपयितास्मः

कृदन्त

क्त
स्नापित m. n. स्नापिता f.

क्त
स्नपित m. n. स्नपिता f.

क्तवतु
स्नपितवत् m. n. स्नपितवती f.

क्तवतु
स्नापितवत् m. n. स्नापितवती f.

शतृ
स्नापयत् m. n. स्नापयन्ती f.

शतृ
स्नपयत् m. n. स्नपयन्ती f.

शानच्
स्नपयमान m. n. स्नपयमाना f.

शानच्
स्नापयमान m. n. स्नापयमाना f.

शानच् कर्मणि
स्नाप्यमान m. n. स्नाप्यमाना f.

शानच् कर्मणि
स्नप्यमान m. n. स्नप्यमाना f.

लुडादेश पर
स्नपयिष्यत् m. n. स्नपयिष्यन्ती f.

लुडादेश पर
स्नापयिष्यत् m. n. स्नापयिष्यन्ती f.

लुडादेश आत्म
स्नापयिष्यमाण m. n. स्नापयिष्यमाणा f.

लुडादेश आत्म
स्नपयिष्यमाण m. n. स्नपयिष्यमाणा f.

यत्
स्नप्य m. n. स्नप्या f.

अनीयर्
स्नपनीय m. n. स्नपनीया f.

तव्य
स्नपयितव्य m. n. स्नपयितव्या f.

यत्
स्नाप्य m. n. स्नाप्या f.

अनीयर्
स्नापनीय m. n. स्नापनीया f.

तव्य
स्नापयितव्य m. n. स्नापयितव्या f.

अव्यय

तुमुन्
स्नापयितुम्

तुमुन्
स्नपयितुम्

क्त्वा
स्नापयित्वा

क्त्वा
स्नपयित्वा

ल्यप्
॰स्नाप्य

ल्यप्
॰स्नप्य

लिट्
स्नापयाम्

लिट्
स्नपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria