सुबन्तावली ?स्नपयत्

Roma

पुमान्एकद्विबहु
प्रथमास्नपयन् स्नपयन्तौ स्नपयन्तः
सम्बोधनम्स्नपयन् स्नपयन्तौ स्नपयन्तः
द्वितीयास्नपयन्तम् स्नपयन्तौ स्नपयतः
तृतीयास्नपयता स्नपयद्भ्याम् स्नपयद्भिः
चतुर्थीस्नपयते स्नपयद्भ्याम् स्नपयद्भ्यः
पञ्चमीस्नपयतः स्नपयद्भ्याम् स्नपयद्भ्यः
षष्ठीस्नपयतः स्नपयतोः स्नपयताम्
सप्तमीस्नपयति स्नपयतोः स्नपयत्सु

समास स्नपयत्

अव्यय ॰स्नपयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria