सुबन्तावली ?स्नापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्नापयितव्यः स्नापयितव्यौ स्नापयितव्याः
सम्बोधनम्स्नापयितव्य स्नापयितव्यौ स्नापयितव्याः
द्वितीयास्नापयितव्यम् स्नापयितव्यौ स्नापयितव्यान्
तृतीयास्नापयितव्येन स्नापयितव्याभ्याम् स्नापयितव्यैः स्नापयितव्येभिः
चतुर्थीस्नापयितव्याय स्नापयितव्याभ्याम् स्नापयितव्येभ्यः
पञ्चमीस्नापयितव्यात् स्नापयितव्याभ्याम् स्नापयितव्येभ्यः
षष्ठीस्नापयितव्यस्य स्नापयितव्ययोः स्नापयितव्यानाम्
सप्तमीस्नापयितव्ये स्नापयितव्ययोः स्नापयितव्येषु

समास स्नापयितव्य

अव्यय ॰स्नापयितव्यम् ॰स्नापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria