सुबन्तावली ?सेचयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासेचयिष्यन्ती सेचयिष्यन्त्यौ सेचयिष्यन्त्यः
सम्बोधनम्सेचयिष्यन्ति सेचयिष्यन्त्यौ सेचयिष्यन्त्यः
द्वितीयासेचयिष्यन्तीम् सेचयिष्यन्त्यौ सेचयिष्यन्तीः
तृतीयासेचयिष्यन्त्या सेचयिष्यन्तीभ्याम् सेचयिष्यन्तीभिः
चतुर्थीसेचयिष्यन्त्यै सेचयिष्यन्तीभ्याम् सेचयिष्यन्तीभ्यः
पञ्चमीसेचयिष्यन्त्याः सेचयिष्यन्तीभ्याम् सेचयिष्यन्तीभ्यः
षष्ठीसेचयिष्यन्त्याः सेचयिष्यन्त्योः सेचयिष्यन्तीनाम्
सप्तमीसेचयिष्यन्त्याम् सेचयिष्यन्त्योः सेचयिष्यन्तीषु

समास सेचयिष्यन्ति सेचयिष्यन्ती

अव्यय ॰सेचयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria