सुबन्तावली ?सपिण्डितवत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सपिण्डितवान् | सपिण्डितवन्तौ | सपिण्डितवन्तः |
सम्बोधनम् | सपिण्डितवन् | सपिण्डितवन्तौ | सपिण्डितवन्तः |
द्वितीया | सपिण्डितवन्तम् | सपिण्डितवन्तौ | सपिण्डितवतः |
तृतीया | सपिण्डितवता | सपिण्डितवद्भ्याम् | सपिण्डितवद्भिः |
चतुर्थी | सपिण्डितवते | सपिण्डितवद्भ्याम् | सपिण्डितवद्भ्यः |
पञ्चमी | सपिण्डितवतः | सपिण्डितवद्भ्याम् | सपिण्डितवद्भ्यः |
षष्ठी | सपिण्डितवतः | सपिण्डितवतोः | सपिण्डितवताम् |
सप्तमी | सपिण्डितवति | सपिण्डितवतोः | सपिण्डितवत्सु |