तिङन्तावली सप्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसपति सपतः सपन्ति
मध्यमसपसि सपथः सपथ
उत्तमसपामि सपावः सपामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसपत् असपताम् असपन्
मध्यमअसपः असपतम् असपत
उत्तमअसपम् असपाव असपाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसपेत् सपेताम् सपेयुः
मध्यमसपेः सपेतम् सपेत
उत्तमसपेयम् सपेव सपेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमसपतु सपताम् सपन्तु
मध्यमसप सपतम् सपत
उत्तमसपानि सपाव सपाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमसपिष्यति सपिष्यतः सपिष्यन्ति
मध्यमसपिष्यसि सपिष्यथः सपिष्यथ
उत्तमसपिष्यामि सपिष्यावः सपिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमसपिता सपितारौ सपितारः
मध्यमसपितासि सपितास्थः सपितास्थ
उत्तमसपितास्मि सपितास्वः सपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससाप सेपतुः सेपुः
मध्यमसेपिथ ससप्थ सेपथुः सेप
उत्तमससाप ससप सेपिव सेपिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसप्यात् सप्यास्ताम् सप्यासुः
मध्यमसप्याः सप्यास्तम् सप्यास्त
उत्तमसप्यासम् सप्यास्व सप्यास्म

कृदन्त

शतृ
सपत् m. n. सपन्ती f.

लुडादेश पर
सपिष्यत् m. n. सपिष्यन्ती f.

लिडादेश पर
सेपिवस् m. n. सेपुषी f.

अव्यय

तुमुन्
सपितुम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसापयति सापयतः सापयन्ति
मध्यमसापयसि सापयथः सापयथ
उत्तमसापयामि सापयावः सापयामः


आत्मनेपदेएकद्विबहु
प्रथमसापयते सापयेते सापयन्ते
मध्यमसापयसे सापयेथे सापयध्वे
उत्तमसापये सापयावहे सापयामहे


कर्मणिएकद्विबहु
प्रथमसाप्यते साप्येते साप्यन्ते
मध्यमसाप्यसे साप्येथे साप्यध्वे
उत्तमसाप्ये साप्यावहे साप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसापयत् असापयताम् असापयन्
मध्यमअसापयः असापयतम् असापयत
उत्तमअसापयम् असापयाव असापयाम


आत्मनेपदेएकद्विबहु
प्रथमअसापयत असापयेताम् असापयन्त
मध्यमअसापयथाः असापयेथाम् असापयध्वम्
उत्तमअसापये असापयावहि असापयामहि


कर्मणिएकद्विबहु
प्रथमअसाप्यत असाप्येताम् असाप्यन्त
मध्यमअसाप्यथाः असाप्येथाम् असाप्यध्वम्
उत्तमअसाप्ये असाप्यावहि असाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसापयेत् सापयेताम् सापयेयुः
मध्यमसापयेः सापयेतम् सापयेत
उत्तमसापयेयम् सापयेव सापयेम


आत्मनेपदेएकद्विबहु
प्रथमसापयेत सापयेयाताम् सापयेरन्
मध्यमसापयेथाः सापयेयाथाम् सापयेध्वम्
उत्तमसापयेय सापयेवहि सापयेमहि


कर्मणिएकद्विबहु
प्रथमसाप्येत साप्येयाताम् साप्येरन्
मध्यमसाप्येथाः साप्येयाथाम् साप्येध्वम्
उत्तमसाप्येय साप्येवहि साप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसापयतु सापयताम् सापयन्तु
मध्यमसापय सापयतम् सापयत
उत्तमसापयानि सापयाव सापयाम


आत्मनेपदेएकद्विबहु
प्रथमसापयताम् सापयेताम् सापयन्ताम्
मध्यमसापयस्व सापयेथाम् सापयध्वम्
उत्तमसापयै सापयावहै सापयामहै


कर्मणिएकद्विबहु
प्रथमसाप्यताम् साप्येताम् साप्यन्ताम्
मध्यमसाप्यस्व साप्येथाम् साप्यध्वम्
उत्तमसाप्यै साप्यावहै साप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसापयिष्यति सापयिष्यतः सापयिष्यन्ति
मध्यमसापयिष्यसि सापयिष्यथः सापयिष्यथ
उत्तमसापयिष्यामि सापयिष्यावः सापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसापयिष्यते सापयिष्येते सापयिष्यन्ते
मध्यमसापयिष्यसे सापयिष्येथे सापयिष्यध्वे
उत्तमसापयिष्ये सापयिष्यावहे सापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसापयिता सापयितारौ सापयितारः
मध्यमसापयितासि सापयितास्थः सापयितास्थ
उत्तमसापयितास्मि सापयितास्वः सापयितास्मः

कृदन्त

क्त
सापित m. n. सापिता f.

क्तवतु
सापितवत् m. n. सापितवती f.

शतृ
सापयत् m. n. सापयन्ती f.

शानच्
सापयमान m. n. सापयमाना f.

शानच् कर्मणि
साप्यमान m. n. साप्यमाना f.

लुडादेश पर
सापयिष्यत् m. n. सापयिष्यन्ती f.

लुडादेश आत्म
सापयिष्यमाण m. n. सापयिष्यमाणा f.

यत्
साप्य m. n. साप्या f.

अनीयर्
सापनीय m. n. सापनीया f.

अव्यय

तुमुन्
सापयितुम्

क्त्वा
सापयित्वा

ल्यप्
॰साप्य

लिट्
सापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria