तिङन्तावली
सप्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सपति
सपतः
सपन्ति
मध्यम
सपसि
सपथः
सपथ
उत्तम
सपामि
सपावः
सपामः
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असपत्
असपताम्
असपन्
मध्यम
असपः
असपतम्
असपत
उत्तम
असपम्
असपाव
असपाम
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सपेत्
सपेताम्
सपेयुः
मध्यम
सपेः
सपेतम्
सपेत
उत्तम
सपेयम्
सपेव
सपेम
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सपतु
सपताम्
सपन्तु
मध्यम
सप
सपतम्
सपत
उत्तम
सपानि
सपाव
सपाम
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सपिष्यति
सपिष्यतः
सपिष्यन्ति
मध्यम
सपिष्यसि
सपिष्यथः
सपिष्यथ
उत्तम
सपिष्यामि
सपिष्यावः
सपिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सपिता
सपितारौ
सपितारः
मध्यम
सपितासि
सपितास्थः
सपितास्थ
उत्तम
सपितास्मि
सपितास्वः
सपितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ससाप
सेपतुः
सेपुः
मध्यम
सेपिथ
ससप्थ
सेपथुः
सेप
उत्तम
ससाप
ससप
सेपिव
सेपिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सप्यात्
सप्यास्ताम्
सप्यासुः
मध्यम
सप्याः
सप्यास्तम्
सप्यास्त
उत्तम
सप्यासम्
सप्यास्व
सप्यास्म
कृदन्त
शतृ
सपत्
m.
n.
सपन्ती
f.
लुडादेश पर
सपिष्यत्
m.
n.
सपिष्यन्ती
f.
लिडादेश पर
सेपिवस्
m.
n.
सेपुषी
f.
अव्यय
तुमुन्
सपितुम्
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सापयति
सापयतः
सापयन्ति
मध्यम
सापयसि
सापयथः
सापयथ
उत्तम
सापयामि
सापयावः
सापयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सापयते
सापयेते
सापयन्ते
मध्यम
सापयसे
सापयेथे
सापयध्वे
उत्तम
सापये
सापयावहे
सापयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
साप्यते
साप्येते
साप्यन्ते
मध्यम
साप्यसे
साप्येथे
साप्यध्वे
उत्तम
साप्ये
साप्यावहे
साप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
असापयत्
असापयताम्
असापयन्
मध्यम
असापयः
असापयतम्
असापयत
उत्तम
असापयम्
असापयाव
असापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
असापयत
असापयेताम्
असापयन्त
मध्यम
असापयथाः
असापयेथाम्
असापयध्वम्
उत्तम
असापये
असापयावहि
असापयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
असाप्यत
असाप्येताम्
असाप्यन्त
मध्यम
असाप्यथाः
असाप्येथाम्
असाप्यध्वम्
उत्तम
असाप्ये
असाप्यावहि
असाप्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सापयेत्
सापयेताम्
सापयेयुः
मध्यम
सापयेः
सापयेतम्
सापयेत
उत्तम
सापयेयम्
सापयेव
सापयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सापयेत
सापयेयाताम्
सापयेरन्
मध्यम
सापयेथाः
सापयेयाथाम्
सापयेध्वम्
उत्तम
सापयेय
सापयेवहि
सापयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
साप्येत
साप्येयाताम्
साप्येरन्
मध्यम
साप्येथाः
साप्येयाथाम्
साप्येध्वम्
उत्तम
साप्येय
साप्येवहि
साप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सापयतु
सापयताम्
सापयन्तु
मध्यम
सापय
सापयतम्
सापयत
उत्तम
सापयानि
सापयाव
सापयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सापयताम्
सापयेताम्
सापयन्ताम्
मध्यम
सापयस्व
सापयेथाम्
सापयध्वम्
उत्तम
सापयै
सापयावहै
सापयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
साप्यताम्
साप्येताम्
साप्यन्ताम्
मध्यम
साप्यस्व
साप्येथाम्
साप्यध्वम्
उत्तम
साप्यै
साप्यावहै
साप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सापयिष्यति
सापयिष्यतः
सापयिष्यन्ति
मध्यम
सापयिष्यसि
सापयिष्यथः
सापयिष्यथ
उत्तम
सापयिष्यामि
सापयिष्यावः
सापयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
सापयिष्यते
सापयिष्येते
सापयिष्यन्ते
मध्यम
सापयिष्यसे
सापयिष्येथे
सापयिष्यध्वे
उत्तम
सापयिष्ये
सापयिष्यावहे
सापयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
सापयिता
सापयितारौ
सापयितारः
मध्यम
सापयितासि
सापयितास्थः
सापयितास्थ
उत्तम
सापयितास्मि
सापयितास्वः
सापयितास्मः
कृदन्त
क्त
सापित
m.
n.
सापिता
f.
क्तवतु
सापितवत्
m.
n.
सापितवती
f.
शतृ
सापयत्
m.
n.
सापयन्ती
f.
शानच्
सापयमान
m.
n.
सापयमाना
f.
शानच् कर्मणि
साप्यमान
m.
n.
साप्यमाना
f.
लुडादेश पर
सापयिष्यत्
m.
n.
सापयिष्यन्ती
f.
लुडादेश आत्म
सापयिष्यमाण
m.
n.
सापयिष्यमाणा
f.
यत्
साप्य
m.
n.
साप्या
f.
अनीयर्
सापनीय
m.
n.
सापनीया
f.
अव्यय
तुमुन्
सापयितुम्
क्त्वा
सापयित्वा
ल्यप्
॰साप्य
लिट्
सापयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023