Conjugation tables of sap_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsapāmi sapāvaḥ sapāmaḥ
Secondsapasi sapathaḥ sapatha
Thirdsapati sapataḥ sapanti


Imperfect

ActiveSingularDualPlural
Firstasapam asapāva asapāma
Secondasapaḥ asapatam asapata
Thirdasapat asapatām asapan


Optative

ActiveSingularDualPlural
Firstsapeyam sapeva sapema
Secondsapeḥ sapetam sapeta
Thirdsapet sapetām sapeyuḥ


Imperative

ActiveSingularDualPlural
Firstsapāni sapāva sapāma
Secondsapa sapatam sapata
Thirdsapatu sapatām sapantu


Future

ActiveSingularDualPlural
Firstsapiṣyāmi sapiṣyāvaḥ sapiṣyāmaḥ
Secondsapiṣyasi sapiṣyathaḥ sapiṣyatha
Thirdsapiṣyati sapiṣyataḥ sapiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstsapitāsmi sapitāsvaḥ sapitāsmaḥ
Secondsapitāsi sapitāsthaḥ sapitāstha
Thirdsapitā sapitārau sapitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasāpa sasapa sepiva sepima
Secondsepitha sasaptha sepathuḥ sepa
Thirdsasāpa sepatuḥ sepuḥ


Benedictive

ActiveSingularDualPlural
Firstsapyāsam sapyāsva sapyāsma
Secondsapyāḥ sapyāstam sapyāsta
Thirdsapyāt sapyāstām sapyāsuḥ

Participles

Present Active Participle
sapat m. n. sapantī f.

Future Active Participle
sapiṣyat m. n. sapiṣyantī f.

Perfect Active Participle
sepivas m. n. sepuṣī f.

Indeclinable forms

Infinitive
sapitum

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsāpayāmi sāpayāvaḥ sāpayāmaḥ
Secondsāpayasi sāpayathaḥ sāpayatha
Thirdsāpayati sāpayataḥ sāpayanti


MiddleSingularDualPlural
Firstsāpaye sāpayāvahe sāpayāmahe
Secondsāpayase sāpayethe sāpayadhve
Thirdsāpayate sāpayete sāpayante


PassiveSingularDualPlural
Firstsāpye sāpyāvahe sāpyāmahe
Secondsāpyase sāpyethe sāpyadhve
Thirdsāpyate sāpyete sāpyante


Imperfect

ActiveSingularDualPlural
Firstasāpayam asāpayāva asāpayāma
Secondasāpayaḥ asāpayatam asāpayata
Thirdasāpayat asāpayatām asāpayan


MiddleSingularDualPlural
Firstasāpaye asāpayāvahi asāpayāmahi
Secondasāpayathāḥ asāpayethām asāpayadhvam
Thirdasāpayata asāpayetām asāpayanta


PassiveSingularDualPlural
Firstasāpye asāpyāvahi asāpyāmahi
Secondasāpyathāḥ asāpyethām asāpyadhvam
Thirdasāpyata asāpyetām asāpyanta


Optative

ActiveSingularDualPlural
Firstsāpayeyam sāpayeva sāpayema
Secondsāpayeḥ sāpayetam sāpayeta
Thirdsāpayet sāpayetām sāpayeyuḥ


MiddleSingularDualPlural
Firstsāpayeya sāpayevahi sāpayemahi
Secondsāpayethāḥ sāpayeyāthām sāpayedhvam
Thirdsāpayeta sāpayeyātām sāpayeran


PassiveSingularDualPlural
Firstsāpyeya sāpyevahi sāpyemahi
Secondsāpyethāḥ sāpyeyāthām sāpyedhvam
Thirdsāpyeta sāpyeyātām sāpyeran


Imperative

ActiveSingularDualPlural
Firstsāpayāni sāpayāva sāpayāma
Secondsāpaya sāpayatam sāpayata
Thirdsāpayatu sāpayatām sāpayantu


MiddleSingularDualPlural
Firstsāpayai sāpayāvahai sāpayāmahai
Secondsāpayasva sāpayethām sāpayadhvam
Thirdsāpayatām sāpayetām sāpayantām


PassiveSingularDualPlural
Firstsāpyai sāpyāvahai sāpyāmahai
Secondsāpyasva sāpyethām sāpyadhvam
Thirdsāpyatām sāpyetām sāpyantām


Future

ActiveSingularDualPlural
Firstsāpayiṣyāmi sāpayiṣyāvaḥ sāpayiṣyāmaḥ
Secondsāpayiṣyasi sāpayiṣyathaḥ sāpayiṣyatha
Thirdsāpayiṣyati sāpayiṣyataḥ sāpayiṣyanti


MiddleSingularDualPlural
Firstsāpayiṣye sāpayiṣyāvahe sāpayiṣyāmahe
Secondsāpayiṣyase sāpayiṣyethe sāpayiṣyadhve
Thirdsāpayiṣyate sāpayiṣyete sāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsāpayitāsmi sāpayitāsvaḥ sāpayitāsmaḥ
Secondsāpayitāsi sāpayitāsthaḥ sāpayitāstha
Thirdsāpayitā sāpayitārau sāpayitāraḥ

Participles

Past Passive Participle
sāpita m. n. sāpitā f.

Past Active Participle
sāpitavat m. n. sāpitavatī f.

Present Active Participle
sāpayat m. n. sāpayantī f.

Present Middle Participle
sāpayamāna m. n. sāpayamānā f.

Present Passive Participle
sāpyamāna m. n. sāpyamānā f.

Future Active Participle
sāpayiṣyat m. n. sāpayiṣyantī f.

Future Middle Participle
sāpayiṣyamāṇa m. n. sāpayiṣyamāṇā f.

Future Passive Participle
sāpya m. n. sāpyā f.

Future Passive Participle
sāpanīya m. n. sāpanīyā f.

Indeclinable forms

Infinitive
sāpayitum

Absolutive
sāpayitvā

Absolutive
-sāpya

Periphrastic Perfect
sāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria