सुबन्तावली ?सापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासापयिष्यमाणः सापयिष्यमाणौ सापयिष्यमाणाः
सम्बोधनम्सापयिष्यमाण सापयिष्यमाणौ सापयिष्यमाणाः
द्वितीयासापयिष्यमाणम् सापयिष्यमाणौ सापयिष्यमाणान्
तृतीयासापयिष्यमाणेन सापयिष्यमाणाभ्याम् सापयिष्यमाणैः सापयिष्यमाणेभिः
चतुर्थीसापयिष्यमाणाय सापयिष्यमाणाभ्याम् सापयिष्यमाणेभ्यः
पञ्चमीसापयिष्यमाणात् सापयिष्यमाणाभ्याम् सापयिष्यमाणेभ्यः
षष्ठीसापयिष्यमाणस्य सापयिष्यमाणयोः सापयिष्यमाणानाम्
सप्तमीसापयिष्यमाणे सापयिष्यमाणयोः सापयिष्यमाणेषु

समास सापयिष्यमाण

अव्यय ॰सापयिष्यमाणम् ॰सापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria