सुबन्तावली ?सहन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासहन्ती सहन्त्यौ सहन्त्यः
सम्बोधनम्सहन्ति सहन्त्यौ सहन्त्यः
द्वितीयासहन्तीम् सहन्त्यौ सहन्तीः
तृतीयासहन्त्या सहन्तीभ्याम् सहन्तीभिः
चतुर्थीसहन्त्यै सहन्तीभ्याम् सहन्तीभ्यः
पञ्चमीसहन्त्याः सहन्तीभ्याम् सहन्तीभ्यः
षष्ठीसहन्त्याः सहन्त्योः सहन्तीनाम्
सप्तमीसहन्त्याम् सहन्त्योः सहन्तीषु

समास सहन्ति सहन्ती

अव्यय ॰सहन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria