तिङन्तावली रुध्२

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरुन्धति रुन्धतः रुन्धन्ति
मध्यमरुन्धसि रुन्धथः रुन्धथ
उत्तमरुन्धामि रुन्धावः रुन्धामः


आत्मनेपदेएकद्विबहु
प्रथमरुन्धते रुन्धेते रुन्धन्ते
मध्यमरुन्धसे रुन्धेथे रुन्धध्वे
उत्तमरुन्धे रुन्धावहे रुन्धामहे


कर्मणिएकद्विबहु
प्रथमरुध्यते रुध्येते रुध्यन्ते
मध्यमरुध्यसे रुध्येथे रुध्यध्वे
उत्तमरुध्ये रुध्यावहे रुध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरुन्धत् अरुन्धताम् अरुन्धन्
मध्यमअरुन्धः अरुन्धतम् अरुन्धत
उत्तमअरुन्धम् अरुन्धाव अरुन्धाम


आत्मनेपदेएकद्विबहु
प्रथमअरुन्धत अरुन्धेताम् अरुन्धन्त
मध्यमअरुन्धथाः अरुन्धेथाम् अरुन्धध्वम्
उत्तमअरुन्धे अरुन्धावहि अरुन्धामहि


कर्मणिएकद्विबहु
प्रथमअरुध्यत अरुध्येताम् अरुध्यन्त
मध्यमअरुध्यथाः अरुध्येथाम् अरुध्यध्वम्
उत्तमअरुध्ये अरुध्यावहि अरुध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरुन्धेत् रुन्धेताम् रुन्धेयुः
मध्यमरुन्धेः रुन्धेतम् रुन्धेत
उत्तमरुन्धेयम् रुन्धेव रुन्धेम


आत्मनेपदेएकद्विबहु
प्रथमरुन्धेत रुन्धेयाताम् रुन्धेरन्
मध्यमरुन्धेथाः रुन्धेयाथाम् रुन्धेध्वम्
उत्तमरुन्धेय रुन्धेवहि रुन्धेमहि


कर्मणिएकद्विबहु
प्रथमरुध्येत रुध्येयाताम् रुध्येरन्
मध्यमरुध्येथाः रुध्येयाथाम् रुध्येध्वम्
उत्तमरुध्येय रुध्येवहि रुध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरुन्धतु रुन्धताम् रुन्धन्तु
मध्यमरुन्ध रुन्धतम् रुन्धत
उत्तमरुन्धानि रुन्धाव रुन्धाम


आत्मनेपदेएकद्विबहु
प्रथमरुन्धताम् रुन्धेताम् रुन्धन्ताम्
मध्यमरुन्धस्व रुन्धेथाम् रुन्धध्वम्
उत्तमरुन्धै रुन्धावहै रुन्धामहै


कर्मणिएकद्विबहु
प्रथमरुध्यताम् रुध्येताम् रुध्यन्ताम्
मध्यमरुध्यस्व रुध्येथाम् रुध्यध्वम्
उत्तमरुध्यै रुध्यावहै रुध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोत्स्यति रोत्स्यतः रोत्स्यन्ति
मध्यमरोत्स्यसि रोत्स्यथः रोत्स्यथ
उत्तमरोत्स्यामि रोत्स्यावः रोत्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमरोत्स्यते रोत्स्येते रोत्स्यन्ते
मध्यमरोत्स्यसे रोत्स्येथे रोत्स्यध्वे
उत्तमरोत्स्ये रोत्स्यावहे रोत्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोधिता रोद्धा रोधितारौ रोद्धारौ रोधितारः रोद्धारः
मध्यमरोधितासि रोद्धासि रोधितास्थः रोद्धास्थः रोधितास्थ रोद्धास्थ
उत्तमरोधितास्मि रोद्धास्मि रोधितास्वः रोद्धास्वः रोधितास्मः रोद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुरोध रुरुधतुः रुरुधुः
मध्यमरुरोधिथ रुरुधथुः रुरुध
उत्तमरुरोध रुरुधिव रुरुधिम


आत्मनेपदेएकद्विबहु
प्रथमरुरुधे रुरुधाते रुरुधिरे
मध्यमरुरुधिषे रुरुधाथे रुरुधिध्वे
उत्तमरुरुधे रुरुधिवहे रुरुधिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअरौत्सीत् अरुधत् अरौद्धाम् अरुधताम् अरौत्सुः अरुधन्
मध्यमअरौत्सीः अरुधः अरौद्धम् अरुधतम् अरौद्ध अरुधत
उत्तमअरौत्सम् अरुधम् अरौत्स्व अरुधाव अरौत्स्म अरुधाम


आत्मनेपदेएकद्विबहु
प्रथमअरुधत अरुद्ध अरुधेताम् अरुत्साताम् अरुधन्त अरुत्सत
मध्यमअरुधथाः अरुद्धाः अरुधेथाम् अरुत्साथाम् अरुधध्वम् अरुद्ध्वम्
उत्तमअरुधे अरुत्सि अरुधावहि अरुत्स्वहि अरुधामहि अरुत्स्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरुध्यात् रुध्यास्ताम् रुध्यासुः
मध्यमरुध्याः रुध्यास्तम् रुध्यास्त
उत्तमरुध्यासम् रुध्यास्व रुध्यास्म

कृदन्त

क्त
रुद्ध m. n. रुद्धा f.

क्तवतु
रुद्धवत् m. n. रुद्धवती f.

शतृ
रुन्धत् m. n. रुन्धन्ती f.

शानच्
रुन्धमान m. n. रुन्धमाना f.

शानच् कर्मणि
रुध्यमान m. n. रुध्यमाना f.

लुडादेश पर
रोत्स्यत् m. n. रोत्स्यन्ती f.

लुडादेश आत्म
रोत्स्यमान m. n. रोत्स्यमाना f.

यत्
रोद्धव्य m. n. रोद्धव्या f.

तव्य
रोधितव्य m. n. रोधितव्या f.

यत्
रोध्य m. n. रोध्या f.

अनीयर्
रोधनीय m. n. रोधनीया f.

लिडादेश पर
रुरुध्वस् m. n. रुरुधुषी f.

लिडादेश आत्म
रुरुधान m. n. रुरुधाना f.

अव्यय

तुमुन्
रोधितुम्

तुमुन्
रोद्धुम्

क्त्वा
रुद्ध्वा

ल्यप्
॰रुध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरोधयति रोधयतः रोधयन्ति
मध्यमरोधयसि रोधयथः रोधयथ
उत्तमरोधयामि रोधयावः रोधयामः


आत्मनेपदेएकद्विबहु
प्रथमरोधयते रोधयेते रोधयन्ते
मध्यमरोधयसे रोधयेथे रोधयध्वे
उत्तमरोधये रोधयावहे रोधयामहे


कर्मणिएकद्विबहु
प्रथमरोध्यते रोध्येते रोध्यन्ते
मध्यमरोध्यसे रोध्येथे रोध्यध्वे
उत्तमरोध्ये रोध्यावहे रोध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोधयत् अरोधयताम् अरोधयन्
मध्यमअरोधयः अरोधयतम् अरोधयत
उत्तमअरोधयम् अरोधयाव अरोधयाम


आत्मनेपदेएकद्विबहु
प्रथमअरोधयत अरोधयेताम् अरोधयन्त
मध्यमअरोधयथाः अरोधयेथाम् अरोधयध्वम्
उत्तमअरोधये अरोधयावहि अरोधयामहि


कर्मणिएकद्विबहु
प्रथमअरोध्यत अरोध्येताम् अरोध्यन्त
मध्यमअरोध्यथाः अरोध्येथाम् अरोध्यध्वम्
उत्तमअरोध्ये अरोध्यावहि अरोध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोधयेत् रोधयेताम् रोधयेयुः
मध्यमरोधयेः रोधयेतम् रोधयेत
उत्तमरोधयेयम् रोधयेव रोधयेम


आत्मनेपदेएकद्विबहु
प्रथमरोधयेत रोधयेयाताम् रोधयेरन्
मध्यमरोधयेथाः रोधयेयाथाम् रोधयेध्वम्
उत्तमरोधयेय रोधयेवहि रोधयेमहि


कर्मणिएकद्विबहु
प्रथमरोध्येत रोध्येयाताम् रोध्येरन्
मध्यमरोध्येथाः रोध्येयाथाम् रोध्येध्वम्
उत्तमरोध्येय रोध्येवहि रोध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोधयतु रोधयताम् रोधयन्तु
मध्यमरोधय रोधयतम् रोधयत
उत्तमरोधयानि रोधयाव रोधयाम


आत्मनेपदेएकद्विबहु
प्रथमरोधयताम् रोधयेताम् रोधयन्ताम्
मध्यमरोधयस्व रोधयेथाम् रोधयध्वम्
उत्तमरोधयै रोधयावहै रोधयामहै


कर्मणिएकद्विबहु
प्रथमरोध्यताम् रोध्येताम् रोध्यन्ताम्
मध्यमरोध्यस्व रोध्येथाम् रोध्यध्वम्
उत्तमरोध्यै रोध्यावहै रोध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोधयिष्यति रोधयिष्यतः रोधयिष्यन्ति
मध्यमरोधयिष्यसि रोधयिष्यथः रोधयिष्यथ
उत्तमरोधयिष्यामि रोधयिष्यावः रोधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरोधयिष्यते रोधयिष्येते रोधयिष्यन्ते
मध्यमरोधयिष्यसे रोधयिष्येथे रोधयिष्यध्वे
उत्तमरोधयिष्ये रोधयिष्यावहे रोधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोधयिता रोधयितारौ रोधयितारः
मध्यमरोधयितासि रोधयितास्थः रोधयितास्थ
उत्तमरोधयितास्मि रोधयितास्वः रोधयितास्मः

कृदन्त

क्त
रोधित m. n. रोधिता f.

क्तवतु
रोधितवत् m. n. रोधितवती f.

शतृ
रोधयत् m. n. रोधयन्ती f.

शानच्
रोधयमान m. n. रोधयमाना f.

शानच् कर्मणि
रोध्यमान m. n. रोध्यमाना f.

लुडादेश पर
रोधयिष्यत् m. n. रोधयिष्यन्ती f.

लुडादेश आत्म
रोधयिष्यमाण m. n. रोधयिष्यमाणा f.

यत्
रोध्य m. n. रोध्या f.

अनीयर्
रोधनीय m. n. रोधनीया f.

तव्य
रोधयितव्य m. n. रोधयितव्या f.

अव्यय

तुमुन्
रोधयितुम्

क्त्वा
रोधयित्वा

ल्यप्
॰रोध्य

लिट्
रोधयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria