सुबन्तावली ?रोधयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारोधयिष्यमाणः रोधयिष्यमाणौ रोधयिष्यमाणाः
सम्बोधनम्रोधयिष्यमाण रोधयिष्यमाणौ रोधयिष्यमाणाः
द्वितीयारोधयिष्यमाणम् रोधयिष्यमाणौ रोधयिष्यमाणान्
तृतीयारोधयिष्यमाणेन रोधयिष्यमाणाभ्याम् रोधयिष्यमाणैः रोधयिष्यमाणेभिः
चतुर्थीरोधयिष्यमाणाय रोधयिष्यमाणाभ्याम् रोधयिष्यमाणेभ्यः
पञ्चमीरोधयिष्यमाणात् रोधयिष्यमाणाभ्याम् रोधयिष्यमाणेभ्यः
षष्ठीरोधयिष्यमाणस्य रोधयिष्यमाणयोः रोधयिष्यमाणानाम्
सप्तमीरोधयिष्यमाणे रोधयिष्यमाणयोः रोधयिष्यमाणेषु

समास रोधयिष्यमाण

अव्यय ॰रोधयिष्यमाणम् ॰रोधयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria