सुबन्तावली ?रफत्

Roma

पुमान्एकद्विबहु
प्रथमारफन् रफन्तौ रफन्तः
सम्बोधनम्रफन् रफन्तौ रफन्तः
द्वितीयारफन्तम् रफन्तौ रफतः
तृतीयारफता रफद्भ्याम् रफद्भिः
चतुर्थीरफते रफद्भ्याम् रफद्भ्यः
पञ्चमीरफतः रफद्भ्याम् रफद्भ्यः
षष्ठीरफतः रफतोः रफताम्
सप्तमीरफति रफतोः रफत्सु

समास रफत्

अव्यय ॰रफन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria