सुबन्तावली ?रफमाण

Roma

पुमान्एकद्विबहु
प्रथमारफमाणः रफमाणौ रफमाणाः
सम्बोधनम्रफमाण रफमाणौ रफमाणाः
द्वितीयारफमाणम् रफमाणौ रफमाणान्
तृतीयारफमाणेन रफमाणाभ्याम् रफमाणैः रफमाणेभिः
चतुर्थीरफमाणाय रफमाणाभ्याम् रफमाणेभ्यः
पञ्चमीरफमाणात् रफमाणाभ्याम् रफमाणेभ्यः
षष्ठीरफमाणस्य रफमाणयोः रफमाणानाम्
सप्तमीरफमाणे रफमाणयोः रफमाणेषु

समास रफमाण

अव्यय ॰रफमाणम् ॰रफमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria