सुबन्तावली ?राजायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाराजायिष्यमाणः राजायिष्यमाणौ राजायिष्यमाणाः
सम्बोधनम्राजायिष्यमाण राजायिष्यमाणौ राजायिष्यमाणाः
द्वितीयाराजायिष्यमाणम् राजायिष्यमाणौ राजायिष्यमाणान्
तृतीयाराजायिष्यमाणेन राजायिष्यमाणाभ्याम् राजायिष्यमाणैः राजायिष्यमाणेभिः
चतुर्थीराजायिष्यमाणाय राजायिष्यमाणाभ्याम् राजायिष्यमाणेभ्यः
पञ्चमीराजायिष्यमाणात् राजायिष्यमाणाभ्याम् राजायिष्यमाणेभ्यः
षष्ठीराजायिष्यमाणस्य राजायिष्यमाणयोः राजायिष्यमाणानाम्
सप्तमीराजायिष्यमाणे राजायिष्यमाणयोः राजायिष्यमाणेषु

समास राजायिष्यमाण

अव्यय ॰राजायिष्यमाणम् ॰राजायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria