तिङन्तावली राध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमराध्नोति राध्नुतः राध्नुवन्ति
मध्यमराध्नोषि राध्नुथः राध्नुथ
उत्तमराध्नोमि राध्नुवः राध्नुमः


कर्मणिएकद्विबहु
प्रथमराध्यते राध्येते राध्यन्ते
मध्यमराध्यसे राध्येथे राध्यध्वे
उत्तमराध्ये राध्यावहे राध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअराध्नोत् अराध्नुताम् अराध्नुवन्
मध्यमअराध्नोः अराध्नुतम् अराध्नुत
उत्तमअराध्नवम् अराध्नुव अराध्नुम


कर्मणिएकद्विबहु
प्रथमअराध्यत अराध्येताम् अराध्यन्त
मध्यमअराध्यथाः अराध्येथाम् अराध्यध्वम्
उत्तमअराध्ये अराध्यावहि अराध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमराध्नुयात् राध्नुयाताम् राध्नुयुः
मध्यमराध्नुयाः राध्नुयातम् राध्नुयात
उत्तमराध्नुयाम् राध्नुयाव राध्नुयाम


कर्मणिएकद्विबहु
प्रथमराध्येत राध्येयाताम् राध्येरन्
मध्यमराध्येथाः राध्येयाथाम् राध्येध्वम्
उत्तमराध्येय राध्येवहि राध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमराध्नोतु राध्नुताम् राध्नुवन्तु
मध्यमराध्नुहि राध्नुतम् राध्नुत
उत्तमराध्नवानि राध्नवाव राध्नवाम


कर्मणिएकद्विबहु
प्रथमराध्यताम् राध्येताम् राध्यन्ताम्
मध्यमराध्यस्व राध्येथाम् राध्यध्वम्
उत्तमराध्यै राध्यावहै राध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरात्स्यति रात्स्यतः रात्स्यन्ति
मध्यमरात्स्यसि रात्स्यथः रात्स्यथ
उत्तमरात्स्यामि रात्स्यावः रात्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमराद्धा राद्धारौ राद्धारः
मध्यमराद्धासि राद्धास्थः राद्धास्थ
उत्तमराद्धास्मि राद्धास्वः राद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराध रराधतुः रराधुः
मध्यमरराधिथ रराधथुः रराध
उत्तमरराध रराधिव रराधिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअरीरधत् अरीरधताम् अरीरधन्
मध्यमअरीरधः अरीरधतम् अरीरधत
उत्तमअरीरधम् अरीरधाव अरीरधाम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमराधीत् राधिष्टाम् राधिषुः
मध्यमराधीः राधिष्टम् राधिष्ट
उत्तमराधिषम् राधिष्व राधिष्म


आत्मनेपदेएकद्विबहु
प्रथमराधिष्ट राधिषाताम् राधिषत
मध्यमराधिष्ठाः राधिषाथाम् राधिध्वम्
उत्तमराधिषि राधिष्वहि राधिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमराध्यात् राध्यास्ताम् राध्यासुः
मध्यमराध्याः राध्यास्तम् राध्यास्त
उत्तमराध्यासम् राध्यास्व राध्यास्म

कृदन्त

क्त
राद्ध m. n. राद्धा f.

क्तवतु
राद्धवत् m. n. राद्धवती f.

शतृ
राध्नुवत् m. n. राध्नुवती f.

शानच् कर्मणि
राध्यमान m. n. राध्यमाना f.

लुडादेश पर
रात्स्यत् m. n. रात्स्यन्ती f.

यत्
राद्धव्य m. n. राद्धव्या f.

यत्
राध्य m. n. राध्या f.

अनीयर्
राधनीय m. n. राधनीया f.

लिडादेश पर
रराध्वस् m. n. रराधुषी f.

अव्यय

तुमुन्
राद्धुम्

क्त्वा
राद्ध्वा

ल्यप्
॰राध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमराधयति राधयतः राधयन्ति
मध्यमराधयसि राधयथः राधयथ
उत्तमराधयामि राधयावः राधयामः


आत्मनेपदेएकद्विबहु
प्रथमराधयते राधयेते राधयन्ते
मध्यमराधयसे राधयेथे राधयध्वे
उत्तमराधये राधयावहे राधयामहे


कर्मणिएकद्विबहु
प्रथमराध्यते राध्येते राध्यन्ते
मध्यमराध्यसे राध्येथे राध्यध्वे
उत्तमराध्ये राध्यावहे राध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअराधयत् अराधयताम् अराधयन्
मध्यमअराधयः अराधयतम् अराधयत
उत्तमअराधयम् अराधयाव अराधयाम


आत्मनेपदेएकद्विबहु
प्रथमअराधयत अराधयेताम् अराधयन्त
मध्यमअराधयथाः अराधयेथाम् अराधयध्वम्
उत्तमअराधये अराधयावहि अराधयामहि


कर्मणिएकद्विबहु
प्रथमअराध्यत अराध्येताम् अराध्यन्त
मध्यमअराध्यथाः अराध्येथाम् अराध्यध्वम्
उत्तमअराध्ये अराध्यावहि अराध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमराधयेत् राधयेताम् राधयेयुः
मध्यमराधयेः राधयेतम् राधयेत
उत्तमराधयेयम् राधयेव राधयेम


आत्मनेपदेएकद्विबहु
प्रथमराधयेत राधयेयाताम् राधयेरन्
मध्यमराधयेथाः राधयेयाथाम् राधयेध्वम्
उत्तमराधयेय राधयेवहि राधयेमहि


कर्मणिएकद्विबहु
प्रथमराध्येत राध्येयाताम् राध्येरन्
मध्यमराध्येथाः राध्येयाथाम् राध्येध्वम्
उत्तमराध्येय राध्येवहि राध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमराधयतु राधयताम् राधयन्तु
मध्यमराधय राधयतम् राधयत
उत्तमराधयानि राधयाव राधयाम


आत्मनेपदेएकद्विबहु
प्रथमराधयताम् राधयेताम् राधयन्ताम्
मध्यमराधयस्व राधयेथाम् राधयध्वम्
उत्तमराधयै राधयावहै राधयामहै


कर्मणिएकद्विबहु
प्रथमराध्यताम् राध्येताम् राध्यन्ताम्
मध्यमराध्यस्व राध्येथाम् राध्यध्वम्
उत्तमराध्यै राध्यावहै राध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमराधयिष्यति राधयिष्यतः राधयिष्यन्ति
मध्यमराधयिष्यसि राधयिष्यथः राधयिष्यथ
उत्तमराधयिष्यामि राधयिष्यावः राधयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमराधयिष्यते राधयिष्येते राधयिष्यन्ते
मध्यमराधयिष्यसे राधयिष्येथे राधयिष्यध्वे
उत्तमराधयिष्ये राधयिष्यावहे राधयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमराधयिता राधयितारौ राधयितारः
मध्यमराधयितासि राधयितास्थः राधयितास्थ
उत्तमराधयितास्मि राधयितास्वः राधयितास्मः

कृदन्त

क्त
राधित m. n. राधिता f.

क्तवतु
राधितवत् m. n. राधितवती f.

शतृ
राधयत् m. n. राधयन्ती f.

शानच्
राधयमान m. n. राधयमाना f.

शानच् कर्मणि
राध्यमान m. n. राध्यमाना f.

लुडादेश पर
राधयिष्यत् m. n. राधयिष्यन्ती f.

लुडादेश आत्म
राधयिष्यमाण m. n. राधयिष्यमाणा f.

यत्
राध्य m. n. राध्या f.

अनीयर्
राधनीय m. n. राधनीया f.

तव्य
राधयितव्य m. n. राधयितव्या f.

अव्यय

तुमुन्
राधयितुम्

क्त्वा
राधयित्वा

ल्यप्
॰राध्य

लिट्
राधयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमरिराधयिषति रिराधयिषतः रिराधयिषन्ति
मध्यमरिराधयिषसि रिराधयिषथः रिराधयिषथ
उत्तमरिराधयिषामि रिराधयिषावः रिराधयिषामः


कर्मणिएकद्विबहु
प्रथमरिराधयिष्यते रिराधयिष्येते रिराधयिष्यन्ते
मध्यमरिराधयिष्यसे रिराधयिष्येथे रिराधयिष्यध्वे
उत्तमरिराधयिष्ये रिराधयिष्यावहे रिराधयिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरिराधयिषत् अरिराधयिषताम् अरिराधयिषन्
मध्यमअरिराधयिषः अरिराधयिषतम् अरिराधयिषत
उत्तमअरिराधयिषम् अरिराधयिषाव अरिराधयिषाम


कर्मणिएकद्विबहु
प्रथमअरिराधयिष्यत अरिराधयिष्येताम् अरिराधयिष्यन्त
मध्यमअरिराधयिष्यथाः अरिराधयिष्येथाम् अरिराधयिष्यध्वम्
उत्तमअरिराधयिष्ये अरिराधयिष्यावहि अरिराधयिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरिराधयिषेत् रिराधयिषेताम् रिराधयिषेयुः
मध्यमरिराधयिषेः रिराधयिषेतम् रिराधयिषेत
उत्तमरिराधयिषेयम् रिराधयिषेव रिराधयिषेम


कर्मणिएकद्विबहु
प्रथमरिराधयिष्येत रिराधयिष्येयाताम् रिराधयिष्येरन्
मध्यमरिराधयिष्येथाः रिराधयिष्येयाथाम् रिराधयिष्येध्वम्
उत्तमरिराधयिष्येय रिराधयिष्येवहि रिराधयिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरिराधयिषतु रिराधयिषताम् रिराधयिषन्तु
मध्यमरिराधयिष रिराधयिषतम् रिराधयिषत
उत्तमरिराधयिषाणि रिराधयिषाव रिराधयिषाम


कर्मणिएकद्विबहु
प्रथमरिराधयिष्यताम् रिराधयिष्येताम् रिराधयिष्यन्ताम्
मध्यमरिराधयिष्यस्व रिराधयिष्येथाम् रिराधयिष्यध्वम्
उत्तमरिराधयिष्यै रिराधयिष्यावहै रिराधयिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरिराधयिष्यति रिराधयिष्यतः रिराधयिष्यन्ति
मध्यमरिराधयिष्यसि रिराधयिष्यथः रिराधयिष्यथ
उत्तमरिराधयिष्यामि रिराधयिष्यावः रिराधयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरिराधयिषिता रिराधयिषितारौ रिराधयिषितारः
मध्यमरिराधयिषितासि रिराधयिषितास्थः रिराधयिषितास्थ
उत्तमरिराधयिषितास्मि रिराधयिषितास्वः रिराधयिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरिरिराधयिष रिरिराधयिषतुः रिरिराधयिषुः
मध्यमरिरिराधयिषिथ रिरिराधयिषथुः रिरिराधयिष
उत्तमरिरिराधयिष रिरिराधयिषिव रिरिराधयिषिम

कृदन्त

क्त
रिराधयिषित m. n. रिराधयिषिता f.

क्तवतु
रिराधयिषितवत् m. n. रिराधयिषितवती f.

शतृ
रिराधयिषत् m. n. रिराधयिषन्ती f.

शानच् कर्मणि
रिराधयिष्यमाण m. n. रिराधयिष्यमाणा f.

लुडादेश पर
रिराधयिष्यत् m. n. रिराधयिष्यन्ती f.

अनीयर्
रिराधयिषणीय m. n. रिराधयिषणीया f.

यत्
रिराधयिष्य m. n. रिराधयिष्या f.

तव्य
रिराधयिषितव्य m. n. रिराधयिषितव्या f.

लिडादेश पर
रिरिराधयिष्वस् m. n. रिरिराधयिषुषी f.

अव्यय

तुमुन्
रिराधयिषितुम्

क्त्वा
रिराधयिषित्वा

ल्यप्
॰रिराधयिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria