सुबन्तावली ?राधयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाराधयिष्यन्ती राधयिष्यन्त्यौ राधयिष्यन्त्यः
सम्बोधनम्राधयिष्यन्ति राधयिष्यन्त्यौ राधयिष्यन्त्यः
द्वितीयाराधयिष्यन्तीम् राधयिष्यन्त्यौ राधयिष्यन्तीः
तृतीयाराधयिष्यन्त्या राधयिष्यन्तीभ्याम् राधयिष्यन्तीभिः
चतुर्थीराधयिष्यन्त्यै राधयिष्यन्तीभ्याम् राधयिष्यन्तीभ्यः
पञ्चमीराधयिष्यन्त्याः राधयिष्यन्तीभ्याम् राधयिष्यन्तीभ्यः
षष्ठीराधयिष्यन्त्याः राधयिष्यन्त्योः राधयिष्यन्तीनाम्
सप्तमीराधयिष्यन्त्याम् राधयिष्यन्त्योः राधयिष्यन्तीषु

समास राधयिष्यन्ति राधयिष्यन्ती

अव्यय ॰राधयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria