तिङन्तावली रञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरज्यति रज्यतः रज्यन्ति
मध्यमरज्यसि रज्यथः रज्यथ
उत्तमरज्यामि रज्यावः रज्यामः


आत्मनेपदेएकद्विबहु
प्रथमरज्यते रज्येते रज्यन्ते
मध्यमरज्यसे रज्येथे रज्यध्वे
उत्तमरज्ये रज्यावहे रज्यामहे


कर्मणिएकद्विबहु
प्रथमरज्यते रज्येते रज्यन्ते
मध्यमरज्यसे रज्येथे रज्यध्वे
उत्तमरज्ये रज्यावहे रज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरज्यत् अरज्यताम् अरज्यन्
मध्यमअरज्यः अरज्यतम् अरज्यत
उत्तमअरज्यम् अरज्याव अरज्याम


आत्मनेपदेएकद्विबहु
प्रथमअरज्यत अरज्येताम् अरज्यन्त
मध्यमअरज्यथाः अरज्येथाम् अरज्यध्वम्
उत्तमअरज्ये अरज्यावहि अरज्यामहि


कर्मणिएकद्विबहु
प्रथमअरज्यत अरज्येताम् अरज्यन्त
मध्यमअरज्यथाः अरज्येथाम् अरज्यध्वम्
उत्तमअरज्ये अरज्यावहि अरज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरज्येत् रज्येताम् रज्येयुः
मध्यमरज्येः रज्येतम् रज्येत
उत्तमरज्येयम् रज्येव रज्येम


आत्मनेपदेएकद्विबहु
प्रथमरज्येत रज्येयाताम् रज्येरन्
मध्यमरज्येथाः रज्येयाथाम् रज्येध्वम्
उत्तमरज्येय रज्येवहि रज्येमहि


कर्मणिएकद्विबहु
प्रथमरज्येत रज्येयाताम् रज्येरन्
मध्यमरज्येथाः रज्येयाथाम् रज्येध्वम्
उत्तमरज्येय रज्येवहि रज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरज्यतु रज्यताम् रज्यन्तु
मध्यमरज्य रज्यतम् रज्यत
उत्तमरज्यानि रज्याव रज्याम


आत्मनेपदेएकद्विबहु
प्रथमरज्यताम् रज्येताम् रज्यन्ताम्
मध्यमरज्यस्व रज्येथाम् रज्यध्वम्
उत्तमरज्यै रज्यावहै रज्यामहै


कर्मणिएकद्विबहु
प्रथमरज्यताम् रज्येताम् रज्यन्ताम्
मध्यमरज्यस्व रज्येथाम् रज्यध्वम्
उत्तमरज्यै रज्यावहै रज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरङ्क्ष्यति रङ्क्ष्यतः रङ्क्ष्यन्ति
मध्यमरङ्क्ष्यसि रङ्क्ष्यथः रङ्क्ष्यथ
उत्तमरङ्क्ष्यामि रङ्क्ष्यावः रङ्क्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरङ्क्ष्यते रङ्क्ष्येते रङ्क्ष्यन्ते
मध्यमरङ्क्ष्यसे रङ्क्ष्येथे रङ्क्ष्यध्वे
उत्तमरङ्क्ष्ये रङ्क्ष्यावहे रङ्क्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरङ्क्ता रङ्क्तारौ रङ्क्तारः
मध्यमरङ्क्तासि रङ्क्तास्थः रङ्क्तास्थ
उत्तमरङ्क्तास्मि रङ्क्तास्वः रङ्क्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररञ्ज ररञ्जतुः ररञ्जुः
मध्यमररञ्जिथ ररञ्जथुः ररञ्ज
उत्तमररञ्ज ररञ्जिव ररञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमररञ्जे ररञ्जाते ररञ्जिरे
मध्यमररञ्जिषे ररञ्जाथे ररञ्जिध्वे
उत्तमररञ्जे ररञ्जिवहे ररञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरज्यात् रज्यास्ताम् रज्यासुः
मध्यमरज्याः रज्यास्तम् रज्यास्त
उत्तमरज्यासम् रज्यास्व रज्यास्म

कृदन्त

क्त
रक्त m. n. रक्ता f.

क्तवतु
रक्तवत् m. n. रक्तवती f.

शतृ
रज्यत् m. n. रज्यन्ती f.

शानच्
रज्यमान m. n. रज्यमाना f.

शानच् कर्मणि
रज्यमान m. n. रज्यमाना f.

लुडादेश पर
रङ्क्ष्यत् m. n. रङ्क्ष्यन्ती f.

लुडादेश आत्म
रङ्क्ष्यमाण m. n. रङ्क्ष्यमाणा f.

तव्य
रङ्क्तव्य m. n. रङ्क्तव्या f.

यत्
रङ्ग्य m. n. रङ्ग्या f.

अनीयर्
रञ्जनीय m. n. रञ्जनीया f.

लिडादेश पर
ररञ्ज्वस् m. n. ररञ्जुषी f.

लिडादेश आत्म
ररञ्जान m. n. ररञ्जाना f.

अव्यय

तुमुन्
रङ्क्तुम्

क्त्वा
रक्त्वा

ल्यप्
॰रज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरञ्जयति रञ्जयतः रञ्जयन्ति
मध्यमरञ्जयसि रञ्जयथः रञ्जयथ
उत्तमरञ्जयामि रञ्जयावः रञ्जयामः


आत्मनेपदेएकद्विबहु
प्रथमरञ्जयते रञ्जयेते रञ्जयन्ते
मध्यमरञ्जयसे रञ्जयेथे रञ्जयध्वे
उत्तमरञ्जये रञ्जयावहे रञ्जयामहे


कर्मणिएकद्विबहु
प्रथमरञ्ज्यते रञ्ज्येते रञ्ज्यन्ते
मध्यमरञ्ज्यसे रञ्ज्येथे रञ्ज्यध्वे
उत्तमरञ्ज्ये रञ्ज्यावहे रञ्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरञ्जयत् अरञ्जयताम् अरञ्जयन्
मध्यमअरञ्जयः अरञ्जयतम् अरञ्जयत
उत्तमअरञ्जयम् अरञ्जयाव अरञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअरञ्जयत अरञ्जयेताम् अरञ्जयन्त
मध्यमअरञ्जयथाः अरञ्जयेथाम् अरञ्जयध्वम्
उत्तमअरञ्जये अरञ्जयावहि अरञ्जयामहि


कर्मणिएकद्विबहु
प्रथमअरञ्ज्यत अरञ्ज्येताम् अरञ्ज्यन्त
मध्यमअरञ्ज्यथाः अरञ्ज्येथाम् अरञ्ज्यध्वम्
उत्तमअरञ्ज्ये अरञ्ज्यावहि अरञ्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरञ्जयेत् रञ्जयेताम् रञ्जयेयुः
मध्यमरञ्जयेः रञ्जयेतम् रञ्जयेत
उत्तमरञ्जयेयम् रञ्जयेव रञ्जयेम


आत्मनेपदेएकद्विबहु
प्रथमरञ्जयेत रञ्जयेयाताम् रञ्जयेरन्
मध्यमरञ्जयेथाः रञ्जयेयाथाम् रञ्जयेध्वम्
उत्तमरञ्जयेय रञ्जयेवहि रञ्जयेमहि


कर्मणिएकद्विबहु
प्रथमरञ्ज्येत रञ्ज्येयाताम् रञ्ज्येरन्
मध्यमरञ्ज्येथाः रञ्ज्येयाथाम् रञ्ज्येध्वम्
उत्तमरञ्ज्येय रञ्ज्येवहि रञ्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरञ्जयतु रञ्जयताम् रञ्जयन्तु
मध्यमरञ्जय रञ्जयतम् रञ्जयत
उत्तमरञ्जयानि रञ्जयाव रञ्जयाम


आत्मनेपदेएकद्विबहु
प्रथमरञ्जयताम् रञ्जयेताम् रञ्जयन्ताम्
मध्यमरञ्जयस्व रञ्जयेथाम् रञ्जयध्वम्
उत्तमरञ्जयै रञ्जयावहै रञ्जयामहै


कर्मणिएकद्विबहु
प्रथमरञ्ज्यताम् रञ्ज्येताम् रञ्ज्यन्ताम्
मध्यमरञ्ज्यस्व रञ्ज्येथाम् रञ्ज्यध्वम्
उत्तमरञ्ज्यै रञ्ज्यावहै रञ्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरञ्जयिष्यति रञ्जयिष्यतः रञ्जयिष्यन्ति
मध्यमरञ्जयिष्यसि रञ्जयिष्यथः रञ्जयिष्यथ
उत्तमरञ्जयिष्यामि रञ्जयिष्यावः रञ्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरञ्जयिष्यते रञ्जयिष्येते रञ्जयिष्यन्ते
मध्यमरञ्जयिष्यसे रञ्जयिष्येथे रञ्जयिष्यध्वे
उत्तमरञ्जयिष्ये रञ्जयिष्यावहे रञ्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरञ्जयिता रञ्जयितारौ रञ्जयितारः
मध्यमरञ्जयितासि रञ्जयितास्थः रञ्जयितास्थ
उत्तमरञ्जयितास्मि रञ्जयितास्वः रञ्जयितास्मः

कृदन्त

क्त
रञ्जित m. n. रञ्जिता f.

क्तवतु
रञ्जितवत् m. n. रञ्जितवती f.

शतृ
रञ्जयत् m. n. रञ्जयन्ती f.

शानच्
रञ्जयमान m. n. रञ्जयमाना f.

शानच् कर्मणि
रञ्ज्यमान m. n. रञ्ज्यमाना f.

लुडादेश पर
रञ्जयिष्यत् m. n. रञ्जयिष्यन्ती f.

लुडादेश आत्म
रञ्जयिष्यमाण m. n. रञ्जयिष्यमाणा f.

यत्
रञ्ज्य m. n. रञ्ज्या f.

अनीयर्
रञ्जनीय m. n. रञ्जनीया f.

तव्य
रञ्जयितव्य m. n. रञ्जयितव्या f.

अव्यय

तुमुन्
रञ्जयितुम्

क्त्वा
रञ्जयित्वा

ल्यप्
॰रञ्ज्य

लिट्
रञ्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria