सुबन्तावली ?ररञ्ज्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाररञ्ज्वत् ररञ्जुषी ररञ्ज्वांसि
सम्बोधनम्ररञ्ज्वत् ररञ्जुषी ररञ्ज्वांसि
द्वितीयाररञ्ज्वत् ररञ्जुषी ररञ्ज्वांसि
तृतीयाररञ्जुषा ररञ्ज्वद्भ्याम् ररञ्ज्वद्भिः
चतुर्थीररञ्जुषे ररञ्ज्वद्भ्याम् ररञ्ज्वद्भ्यः
पञ्चमीररञ्जुषः ररञ्ज्वद्भ्याम् ररञ्ज्वद्भ्यः
षष्ठीररञ्जुषः ररञ्जुषोः ररञ्जुषाम्
सप्तमीररञ्जुषि ररञ्जुषोः ररञ्ज्वत्सु

समास ररञ्ज्वत्

अव्यय ॰ररञ्ज्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria