तिङन्तावली प्या

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमप्याते प्यैते प्यान्ते
मध्यमप्यासे प्यैथे प्याध्वे
उत्तमप्यै प्यावहे प्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअप्यात अप्यैताम् अप्यान्त
मध्यमअप्याथाः अप्यैथाम् अप्याध्वम्
उत्तमअप्यै अप्यावहि अप्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमप्यैत प्यैयाताम् प्यैरन्
मध्यमप्यैथाः प्यैयाथाम् प्यैध्वम्
उत्तमप्यैय प्यैवहि प्यैमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमप्याताम् प्यैताम् प्यान्ताम्
मध्यमप्यास्व प्यैथाम् प्याध्वम्
उत्तमप्यै प्यावहै प्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमप्यास्यते प्यास्येते प्यास्यन्ते
मध्यमप्यास्यसे प्यास्येथे प्यास्यध्वे
उत्तमप्यास्ये प्यास्यावहे प्यास्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्याता प्यातारौ प्यातारः
मध्यमप्यातासि प्यातास्थः प्यातास्थ
उत्तमप्यातास्मि प्यातास्वः प्यातास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमपिप्ये पिप्याते पिप्यिरे
मध्यमपिप्यिषे पिप्याथे पिप्यिध्वे
उत्तमपिप्ये पिप्यिवहे पिप्यिमहे

कृदन्त

क्त
प्यान m. n. प्याना f.

क्त
प्यात m. n. प्याता f.

क्तवतु
प्यातवत् m. n. प्यातवती f.

क्तवतु
प्यानवत् m. n. प्यानवती f.

शानच्
प्यामान m. n. प्यामाना f.

लुडादेश आत्म
प्यास्यमान m. n. प्यास्यमाना f.

लिडादेश आत्म
पिप्यान m. n. पिप्याना f.

अव्यय

तुमुन्
प्यातुम्

क्त्वा
प्यात्वा

ल्यप्
॰प्याय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमप्याययति प्याययतः प्याययन्ति
मध्यमप्याययसि प्याययथः प्याययथ
उत्तमप्याययामि प्याययावः प्याययामः


आत्मनेपदेएकद्विबहु
प्रथमप्याययते प्याययेते प्याययन्ते
मध्यमप्याययसे प्याययेथे प्याययध्वे
उत्तमप्यायये प्याययावहे प्याययामहे


कर्मणिएकद्विबहु
प्रथमप्याय्यते प्याय्येते प्याय्यन्ते
मध्यमप्याय्यसे प्याय्येथे प्याय्यध्वे
उत्तमप्याय्ये प्याय्यावहे प्याय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्याययत् अप्याययताम् अप्याययन्
मध्यमअप्याययः अप्याययतम् अप्याययत
उत्तमअप्याययम् अप्याययाव अप्याययाम


आत्मनेपदेएकद्विबहु
प्रथमअप्याययत अप्याययेताम् अप्याययन्त
मध्यमअप्याययथाः अप्याययेथाम् अप्याययध्वम्
उत्तमअप्यायये अप्याययावहि अप्याययामहि


कर्मणिएकद्विबहु
प्रथमअप्याय्यत अप्याय्येताम् अप्याय्यन्त
मध्यमअप्याय्यथाः अप्याय्येथाम् अप्याय्यध्वम्
उत्तमअप्याय्ये अप्याय्यावहि अप्याय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्याययेत् प्याययेताम् प्याययेयुः
मध्यमप्याययेः प्याययेतम् प्याययेत
उत्तमप्याययेयम् प्याययेव प्याययेम


आत्मनेपदेएकद्विबहु
प्रथमप्याययेत प्याययेयाताम् प्याययेरन्
मध्यमप्याययेथाः प्याययेयाथाम् प्याययेध्वम्
उत्तमप्याययेय प्याययेवहि प्याययेमहि


कर्मणिएकद्विबहु
प्रथमप्याय्येत प्याय्येयाताम् प्याय्येरन्
मध्यमप्याय्येथाः प्याय्येयाथाम् प्याय्येध्वम्
उत्तमप्याय्येय प्याय्येवहि प्याय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्याययतु प्याययताम् प्याययन्तु
मध्यमप्यायय प्याययतम् प्याययत
उत्तमप्याययानि प्याययाव प्याययाम


आत्मनेपदेएकद्विबहु
प्रथमप्याययताम् प्याययेताम् प्याययन्ताम्
मध्यमप्याययस्व प्याययेथाम् प्याययध्वम्
उत्तमप्याययै प्याययावहै प्याययामहै


कर्मणिएकद्विबहु
प्रथमप्याय्यताम् प्याय्येताम् प्याय्यन्ताम्
मध्यमप्याय्यस्व प्याय्येथाम् प्याय्यध्वम्
उत्तमप्याय्यै प्याय्यावहै प्याय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्याययिष्यति प्याययिष्यतः प्याययिष्यन्ति
मध्यमप्याययिष्यसि प्याययिष्यथः प्याययिष्यथ
उत्तमप्याययिष्यामि प्याययिष्यावः प्याययिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्याययिष्यते प्याययिष्येते प्याययिष्यन्ते
मध्यमप्याययिष्यसे प्याययिष्येथे प्याययिष्यध्वे
उत्तमप्याययिष्ये प्याययिष्यावहे प्याययिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्याययिता प्याययितारौ प्याययितारः
मध्यमप्याययितासि प्याययितास्थः प्याययितास्थ
उत्तमप्याययितास्मि प्याययितास्वः प्याययितास्मः

कृदन्त

क्त
प्यायित m. n. प्यायिता f.

क्तवतु
प्यायितवत् m. n. प्यायितवती f.

शतृ
प्याययत् m. n. प्याययन्ती f.

शानच्
प्याययमान m. n. प्याययमाना f.

शानच् कर्मणि
प्याय्यमान m. n. प्याय्यमाना f.

लुडादेश पर
प्याययिष्यत् m. n. प्याययिष्यन्ती f.

लुडादेश आत्म
प्याययिष्यमाण m. n. प्याययिष्यमाणा f.

यत्
प्याय्य m. n. प्याय्या f.

अनीयर्
प्यायनीय m. n. प्यायनीया f.

अव्यय

तुमुन्
प्याययितुम्

क्त्वा
प्याययित्वा

ल्यप्
॰प्याय्य

लिट्
प्याययाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria