Conjugation tables of pyā

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpyai pyāvahe pyāmahe
Secondpyāse pyaithe pyādhve
Thirdpyāte pyaite pyānte


Imperfect

MiddleSingularDualPlural
Firstapyai apyāvahi apyāmahi
Secondapyāthāḥ apyaithām apyādhvam
Thirdapyāta apyaitām apyānta


Optative

MiddleSingularDualPlural
Firstpyaiya pyaivahi pyaimahi
Secondpyaithāḥ pyaiyāthām pyaidhvam
Thirdpyaita pyaiyātām pyairan


Imperative

MiddleSingularDualPlural
Firstpyai pyāvahai pyāmahai
Secondpyāsva pyaithām pyādhvam
Thirdpyātām pyaitām pyāntām


Future

MiddleSingularDualPlural
Firstpyāsye pyāsyāvahe pyāsyāmahe
Secondpyāsyase pyāsyethe pyāsyadhve
Thirdpyāsyate pyāsyete pyāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstpyātāsmi pyātāsvaḥ pyātāsmaḥ
Secondpyātāsi pyātāsthaḥ pyātāstha
Thirdpyātā pyātārau pyātāraḥ


Perfect

MiddleSingularDualPlural
Firstpipye pipyivahe pipyimahe
Secondpipyiṣe pipyāthe pipyidhve
Thirdpipye pipyāte pipyire

Participles

Past Passive Participle
pyāna m. n. pyānā f.

Past Passive Participle
pyāta m. n. pyātā f.

Past Active Participle
pyātavat m. n. pyātavatī f.

Past Active Participle
pyānavat m. n. pyānavatī f.

Present Middle Participle
pyāmāna m. n. pyāmānā f.

Future Middle Participle
pyāsyamāna m. n. pyāsyamānā f.

Perfect Middle Participle
pipyāna m. n. pipyānā f.

Indeclinable forms

Infinitive
pyātum

Absolutive
pyātvā

Absolutive
-pyāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpyāyayāmi pyāyayāvaḥ pyāyayāmaḥ
Secondpyāyayasi pyāyayathaḥ pyāyayatha
Thirdpyāyayati pyāyayataḥ pyāyayanti


MiddleSingularDualPlural
Firstpyāyaye pyāyayāvahe pyāyayāmahe
Secondpyāyayase pyāyayethe pyāyayadhve
Thirdpyāyayate pyāyayete pyāyayante


PassiveSingularDualPlural
Firstpyāyye pyāyyāvahe pyāyyāmahe
Secondpyāyyase pyāyyethe pyāyyadhve
Thirdpyāyyate pyāyyete pyāyyante


Imperfect

ActiveSingularDualPlural
Firstapyāyayam apyāyayāva apyāyayāma
Secondapyāyayaḥ apyāyayatam apyāyayata
Thirdapyāyayat apyāyayatām apyāyayan


MiddleSingularDualPlural
Firstapyāyaye apyāyayāvahi apyāyayāmahi
Secondapyāyayathāḥ apyāyayethām apyāyayadhvam
Thirdapyāyayata apyāyayetām apyāyayanta


PassiveSingularDualPlural
Firstapyāyye apyāyyāvahi apyāyyāmahi
Secondapyāyyathāḥ apyāyyethām apyāyyadhvam
Thirdapyāyyata apyāyyetām apyāyyanta


Optative

ActiveSingularDualPlural
Firstpyāyayeyam pyāyayeva pyāyayema
Secondpyāyayeḥ pyāyayetam pyāyayeta
Thirdpyāyayet pyāyayetām pyāyayeyuḥ


MiddleSingularDualPlural
Firstpyāyayeya pyāyayevahi pyāyayemahi
Secondpyāyayethāḥ pyāyayeyāthām pyāyayedhvam
Thirdpyāyayeta pyāyayeyātām pyāyayeran


PassiveSingularDualPlural
Firstpyāyyeya pyāyyevahi pyāyyemahi
Secondpyāyyethāḥ pyāyyeyāthām pyāyyedhvam
Thirdpyāyyeta pyāyyeyātām pyāyyeran


Imperative

ActiveSingularDualPlural
Firstpyāyayāni pyāyayāva pyāyayāma
Secondpyāyaya pyāyayatam pyāyayata
Thirdpyāyayatu pyāyayatām pyāyayantu


MiddleSingularDualPlural
Firstpyāyayai pyāyayāvahai pyāyayāmahai
Secondpyāyayasva pyāyayethām pyāyayadhvam
Thirdpyāyayatām pyāyayetām pyāyayantām


PassiveSingularDualPlural
Firstpyāyyai pyāyyāvahai pyāyyāmahai
Secondpyāyyasva pyāyyethām pyāyyadhvam
Thirdpyāyyatām pyāyyetām pyāyyantām


Future

ActiveSingularDualPlural
Firstpyāyayiṣyāmi pyāyayiṣyāvaḥ pyāyayiṣyāmaḥ
Secondpyāyayiṣyasi pyāyayiṣyathaḥ pyāyayiṣyatha
Thirdpyāyayiṣyati pyāyayiṣyataḥ pyāyayiṣyanti


MiddleSingularDualPlural
Firstpyāyayiṣye pyāyayiṣyāvahe pyāyayiṣyāmahe
Secondpyāyayiṣyase pyāyayiṣyethe pyāyayiṣyadhve
Thirdpyāyayiṣyate pyāyayiṣyete pyāyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpyāyayitāsmi pyāyayitāsvaḥ pyāyayitāsmaḥ
Secondpyāyayitāsi pyāyayitāsthaḥ pyāyayitāstha
Thirdpyāyayitā pyāyayitārau pyāyayitāraḥ

Participles

Past Passive Participle
pyāyita m. n. pyāyitā f.

Past Active Participle
pyāyitavat m. n. pyāyitavatī f.

Present Active Participle
pyāyayat m. n. pyāyayantī f.

Present Middle Participle
pyāyayamāna m. n. pyāyayamānā f.

Present Passive Participle
pyāyyamāna m. n. pyāyyamānā f.

Future Active Participle
pyāyayiṣyat m. n. pyāyayiṣyantī f.

Future Middle Participle
pyāyayiṣyamāṇa m. n. pyāyayiṣyamāṇā f.

Future Passive Participle
pyāyya m. n. pyāyyā f.

Future Passive Participle
pyāyanīya m. n. pyāyanīyā f.

Indeclinable forms

Infinitive
pyāyayitum

Absolutive
pyāyayitvā

Absolutive
-pyāyya

Periphrastic Perfect
pyāyayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria