तिङन्तावली प्रु

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमप्रवते प्रवेते प्रवन्ते
मध्यमप्रवसे प्रवेथे प्रवध्वे
उत्तमप्रवे प्रवावहे प्रवामहे


कर्मणिएकद्विबहु
प्रथमप्रूयते प्रूयेते प्रूयन्ते
मध्यमप्रूयसे प्रूयेथे प्रूयध्वे
उत्तमप्रूये प्रूयावहे प्रूयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअप्रवत अप्रवेताम् अप्रवन्त
मध्यमअप्रवथाः अप्रवेथाम् अप्रवध्वम्
उत्तमअप्रवे अप्रवावहि अप्रवामहि


कर्मणिएकद्विबहु
प्रथमअप्रूयत अप्रूयेताम् अप्रूयन्त
मध्यमअप्रूयथाः अप्रूयेथाम् अप्रूयध्वम्
उत्तमअप्रूये अप्रूयावहि अप्रूयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमप्रवेत प्रवेयाताम् प्रवेरन्
मध्यमप्रवेथाः प्रवेयाथाम् प्रवेध्वम्
उत्तमप्रवेय प्रवेवहि प्रवेमहि


कर्मणिएकद्विबहु
प्रथमप्रूयेत प्रूयेयाताम् प्रूयेरन्
मध्यमप्रूयेथाः प्रूयेयाथाम् प्रूयेध्वम्
उत्तमप्रूयेय प्रूयेवहि प्रूयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमप्रवताम् प्रवेताम् प्रवन्ताम्
मध्यमप्रवस्व प्रवेथाम् प्रवध्वम्
उत्तमप्रवै प्रवावहै प्रवामहै


कर्मणिएकद्विबहु
प्रथमप्रूयताम् प्रूयेताम् प्रूयन्ताम्
मध्यमप्रूयस्व प्रूयेथाम् प्रूयध्वम्
उत्तमप्रूयै प्रूयावहै प्रूयामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमप्रोष्यते प्रोष्येते प्रोष्यन्ते
मध्यमप्रोष्यसे प्रोष्येथे प्रोष्यध्वे
उत्तमप्रोष्ये प्रोष्यावहे प्रोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रोता प्रोतारौ प्रोतारः
मध्यमप्रोतासि प्रोतास्थः प्रोतास्थ
उत्तमप्रोतास्मि प्रोतास्वः प्रोतास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमपुप्रुवे पुप्रुवाते पुप्रुविरे
मध्यमपुप्रुषे पुप्रुविषे पुप्रुवाथे पुप्रुविध्वे पुप्रुध्वे
उत्तमपुप्रुवे पुप्रुविवहे पुप्रुवहे पुप्रुविमहे पुप्रुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रूयात् प्रूयास्ताम् प्रूयासुः
मध्यमप्रूयाः प्रूयास्तम् प्रूयास्त
उत्तमप्रूयासम् प्रूयास्व प्रूयास्म

कृदन्त

क्त
प्रूत m. n. प्रूता f.

क्तवतु
प्रूतवत् m. n. प्रूतवती f.

शानच्
प्रवमाण m. n. प्रवमाणा f.

शानच् कर्मणि
प्रूयमाण m. n. प्रूयमाणा f.

लुडादेश आत्म
प्रोष्यमाण m. n. प्रोष्यमाणा f.

तव्य
प्रोतव्य m. n. प्रोतव्या f.

यत्
प्रव्य m. n. प्रव्या f.

अनीयर्
प्रवणीय m. n. प्रवणीया f.

लिडादेश आत्म
पुप्र्वाण m. n. पुप्र्वाणा f.

अव्यय

तुमुन्
प्रोतुम्

क्त्वा
प्रूत्वा

ल्यप्
॰प्रूत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रावयति प्रावयतः प्रावयन्ति
मध्यमप्रावयसि प्रावयथः प्रावयथ
उत्तमप्रावयामि प्रावयावः प्रावयामः


आत्मनेपदेएकद्विबहु
प्रथमप्रावयते प्रावयेते प्रावयन्ते
मध्यमप्रावयसे प्रावयेथे प्रावयध्वे
उत्तमप्रावये प्रावयावहे प्रावयामहे


कर्मणिएकद्विबहु
प्रथमप्राव्यते प्राव्येते प्राव्यन्ते
मध्यमप्राव्यसे प्राव्येथे प्राव्यध्वे
उत्तमप्राव्ये प्राव्यावहे प्राव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रावयत् अप्रावयताम् अप्रावयन्
मध्यमअप्रावयः अप्रावयतम् अप्रावयत
उत्तमअप्रावयम् अप्रावयाव अप्रावयाम


आत्मनेपदेएकद्विबहु
प्रथमअप्रावयत अप्रावयेताम् अप्रावयन्त
मध्यमअप्रावयथाः अप्रावयेथाम् अप्रावयध्वम्
उत्तमअप्रावये अप्रावयावहि अप्रावयामहि


कर्मणिएकद्विबहु
प्रथमअप्राव्यत अप्राव्येताम् अप्राव्यन्त
मध्यमअप्राव्यथाः अप्राव्येथाम् अप्राव्यध्वम्
उत्तमअप्राव्ये अप्राव्यावहि अप्राव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रावयेत् प्रावयेताम् प्रावयेयुः
मध्यमप्रावयेः प्रावयेतम् प्रावयेत
उत्तमप्रावयेयम् प्रावयेव प्रावयेम


आत्मनेपदेएकद्विबहु
प्रथमप्रावयेत प्रावयेयाताम् प्रावयेरन्
मध्यमप्रावयेथाः प्रावयेयाथाम् प्रावयेध्वम्
उत्तमप्रावयेय प्रावयेवहि प्रावयेमहि


कर्मणिएकद्विबहु
प्रथमप्राव्येत प्राव्येयाताम् प्राव्येरन्
मध्यमप्राव्येथाः प्राव्येयाथाम् प्राव्येध्वम्
उत्तमप्राव्येय प्राव्येवहि प्राव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रावयतु प्रावयताम् प्रावयन्तु
मध्यमप्रावय प्रावयतम् प्रावयत
उत्तमप्रावयाणि प्रावयाव प्रावयाम


आत्मनेपदेएकद्विबहु
प्रथमप्रावयताम् प्रावयेताम् प्रावयन्ताम्
मध्यमप्रावयस्व प्रावयेथाम् प्रावयध्वम्
उत्तमप्रावयै प्रावयावहै प्रावयामहै


कर्मणिएकद्विबहु
प्रथमप्राव्यताम् प्राव्येताम् प्राव्यन्ताम्
मध्यमप्राव्यस्व प्राव्येथाम् प्राव्यध्वम्
उत्तमप्राव्यै प्राव्यावहै प्राव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रावयिष्यति प्रावयिष्यतः प्रावयिष्यन्ति
मध्यमप्रावयिष्यसि प्रावयिष्यथः प्रावयिष्यथ
उत्तमप्रावयिष्यामि प्रावयिष्यावः प्रावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रावयिष्यते प्रावयिष्येते प्रावयिष्यन्ते
मध्यमप्रावयिष्यसे प्रावयिष्येथे प्रावयिष्यध्वे
उत्तमप्रावयिष्ये प्रावयिष्यावहे प्रावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रावयिता प्रावयितारौ प्रावयितारः
मध्यमप्रावयितासि प्रावयितास्थः प्रावयितास्थ
उत्तमप्रावयितास्मि प्रावयितास्वः प्रावयितास्मः

कृदन्त

क्त
प्रावित m. n. प्राविता f.

क्तवतु
प्रावितवत् m. n. प्रावितवती f.

शतृ
प्रावयत् m. n. प्रावयन्ती f.

शानच्
प्रावयमाण m. n. प्रावयमाणा f.

शानच् कर्मणि
प्राव्यमाण m. n. प्राव्यमाणा f.

लुडादेश पर
प्रावयिष्यत् m. n. प्रावयिष्यन्ती f.

लुडादेश आत्म
प्रावयिष्यमाण m. n. प्रावयिष्यमाणा f.

यत्
प्राव्य m. n. प्राव्या f.

अनीयर्
प्रावणीय m. n. प्रावणीया f.

तव्य
प्रावयितव्य m. n. प्रावयितव्या f.

अव्यय

तुमुन्
प्रावयितुम्

क्त्वा
प्रावयित्वा

ल्यप्
॰प्राव्य

लिट्
प्रावयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria