सुबन्तावली ?प्रावयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्रावयिष्यमाणः प्रावयिष्यमाणौ प्रावयिष्यमाणाः
सम्बोधनम्प्रावयिष्यमाण प्रावयिष्यमाणौ प्रावयिष्यमाणाः
द्वितीयाप्रावयिष्यमाणम् प्रावयिष्यमाणौ प्रावयिष्यमाणान्
तृतीयाप्रावयिष्यमाणेन प्रावयिष्यमाणाभ्याम् प्रावयिष्यमाणैः प्रावयिष्यमाणेभिः
चतुर्थीप्रावयिष्यमाणाय प्रावयिष्यमाणाभ्याम् प्रावयिष्यमाणेभ्यः
पञ्चमीप्रावयिष्यमाणात् प्रावयिष्यमाणाभ्याम् प्रावयिष्यमाणेभ्यः
षष्ठीप्रावयिष्यमाणस्य प्रावयिष्यमाणयोः प्रावयिष्यमाणानाम्
सप्तमीप्रावयिष्यमाणे प्रावयिष्यमाणयोः प्रावयिष्यमाणेषु

समास प्रावयिष्यमाण

अव्यय ॰प्रावयिष्यमाणम् ॰प्रावयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria