तिङन्तावली प्रुष्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमप्रुष्णोति प्रुष्णुतः प्रुष्णुवन्ति
मध्यमप्रुष्णोषि प्रुष्णुथः प्रुष्णुथ
उत्तमप्रुष्णोमि प्रुष्णुवः प्रुष्णुमः


आत्मनेपदेएकद्विबहु
प्रथमप्रुष्णुते प्रुष्णुवाते प्रुष्णुवते
मध्यमप्रुष्णुषे प्रुष्णुवाथे प्रुष्णुध्वे
उत्तमप्रुष्णुवे प्रुष्णुवहे प्रुष्णुमहे


कर्मणिएकद्विबहु
प्रथमप्रुष्यते प्रुष्येते प्रुष्यन्ते
मध्यमप्रुष्यसे प्रुष्येथे प्रुष्यध्वे
उत्तमप्रुष्ये प्रुष्यावहे प्रुष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रुष्णोत् अप्रुष्णुताम् अप्रुष्णुवन्
मध्यमअप्रुष्णोः अप्रुष्णुतम् अप्रुष्णुत
उत्तमअप्रुष्णवम् अप्रुष्णुव अप्रुष्णुम


आत्मनेपदेएकद्विबहु
प्रथमअप्रुष्णुत अप्रुष्णुवाताम् अप्रुष्णुवत
मध्यमअप्रुष्णुथाः अप्रुष्णुवाथाम् अप्रुष्णुध्वम्
उत्तमअप्रुष्णुवि अप्रुष्णुवहि अप्रुष्णुमहि


कर्मणिएकद्विबहु
प्रथमअप्रुष्यत अप्रुष्येताम् अप्रुष्यन्त
मध्यमअप्रुष्यथाः अप्रुष्येथाम् अप्रुष्यध्वम्
उत्तमअप्रुष्ये अप्रुष्यावहि अप्रुष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रुष्णुयात् प्रुष्णुयाताम् प्रुष्णुयुः
मध्यमप्रुष्णुयाः प्रुष्णुयातम् प्रुष्णुयात
उत्तमप्रुष्णुयाम् प्रुष्णुयाव प्रुष्णुयाम


आत्मनेपदेएकद्विबहु
प्रथमप्रुष्णुवीत प्रुष्णुवीयाताम् प्रुष्णुवीरन्
मध्यमप्रुष्णुवीथाः प्रुष्णुवीयाथाम् प्रुष्णुवीध्वम्
उत्तमप्रुष्णुवीय प्रुष्णुवीवहि प्रुष्णुवीमहि


कर्मणिएकद्विबहु
प्रथमप्रुष्येत प्रुष्येयाताम् प्रुष्येरन्
मध्यमप्रुष्येथाः प्रुष्येयाथाम् प्रुष्येध्वम्
उत्तमप्रुष्येय प्रुष्येवहि प्रुष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमप्रुष्णोतु प्रुष्णुताम् प्रुष्णुवन्तु
मध्यमप्रुष्णुहि प्रुष्णुतम् प्रुष्णुत
उत्तमप्रुष्णवानि प्रुष्णवाव प्रुष्णवाम


आत्मनेपदेएकद्विबहु
प्रथमप्रुष्णुताम् प्रुष्णुवाताम् प्रुष्णुवताम्
मध्यमप्रुष्णुष्व प्रुष्णुवाथाम् प्रुष्णुध्वम्
उत्तमप्रुष्णवै प्रुष्णवावहै प्रुष्णवामहै


कर्मणिएकद्विबहु
प्रथमप्रुष्यताम् प्रुष्येताम् प्रुष्यन्ताम्
मध्यमप्रुष्यस्व प्रुष्येथाम् प्रुष्यध्वम्
उत्तमप्रुष्यै प्रुष्यावहै प्रुष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रोषिष्यति प्रोषिष्यतः प्रोषिष्यन्ति
मध्यमप्रोषिष्यसि प्रोषिष्यथः प्रोषिष्यथ
उत्तमप्रोषिष्यामि प्रोषिष्यावः प्रोषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रोषिष्यते प्रोषिष्येते प्रोषिष्यन्ते
मध्यमप्रोषिष्यसे प्रोषिष्येथे प्रोषिष्यध्वे
उत्तमप्रोषिष्ये प्रोषिष्यावहे प्रोषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रोषिता प्रोषितारौ प्रोषितारः
मध्यमप्रोषितासि प्रोषितास्थः प्रोषितास्थ
उत्तमप्रोषितास्मि प्रोषितास्वः प्रोषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपुप्रोष पुप्रुषतुः पुप्रुषुः
मध्यमपुप्रोषिथ पुप्रुषथुः पुप्रुष
उत्तमपुप्रोष पुप्रुषिव पुप्रुषिम


आत्मनेपदेएकद्विबहु
प्रथमपुप्रुषे पुप्रुषाते पुप्रुषिरे
मध्यमपुप्रुषिषे पुप्रुषाथे पुप्रुषिध्वे
उत्तमपुप्रुषे पुप्रुषिवहे पुप्रुषिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअप्रोषीत् अप्रोषिष्टाम् अप्रोषिषुः
मध्यमअप्रोषीः अप्रोषिष्टम् अप्रोषिष्ट
उत्तमअप्रोषिषम् अप्रोषिष्व अप्रोषिष्म


आत्मनेपदेएकद्विबहु
प्रथमअप्रोषिष्ट अप्रोषिषाताम् अप्रोषिषत
मध्यमअप्रोषिष्ठाः अप्रोषिषाथाम् अप्रोषिध्वम्
उत्तमअप्रोषिषि अप्रोषिष्वहि अप्रोषिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रुष्यात् प्रुष्यास्ताम् प्रुष्यासुः
मध्यमप्रुष्याः प्रुष्यास्तम् प्रुष्यास्त
उत्तमप्रुष्यासम् प्रुष्यास्व प्रुष्यास्म

कृदन्त

क्त
प्रुषित m. n. प्रुषिता f.

क्तवतु
प्रुषितवत् m. n. प्रुषितवती f.

शतृ
प्रुष्णुवत् m. n. प्रुष्णुवती f.

शानच्
प्रुष्ण्वान m. n. प्रुष्ण्वाना f.

शानच् कर्मणि
प्रुष्यमाण m. n. प्रुष्यमाणा f.

लुडादेश पर
प्रोषिष्यत् m. n. प्रोषिष्यन्ती f.

लुडादेश आत्म
प्रोषिष्यमाण m. n. प्रोषिष्यमाणा f.

तव्य
प्रोषितव्य m. n. प्रोषितव्या f.

यत्
प्रोष्य m. n. प्रोष्या f.

अनीयर्
प्रोषणीय m. n. प्रोषणीया f.

लिडादेश पर
पुप्रुष्वस् m. n. पुप्रुषुषी f.

लिडादेश आत्म
पुप्रुषाण m. n. पुप्रुषाणा f.

अव्यय

तुमुन्
प्रोषितुम्

क्त्वा
प्रोषित्वा

क्त्वा
प्रुषित्वा

ल्यप्
॰प्रुष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria