सुबन्तावली ?प्रोषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रोषिष्यन्ती प्रोषिष्यन्त्यौ प्रोषिष्यन्त्यः
सम्बोधनम्प्रोषिष्यन्ति प्रोषिष्यन्त्यौ प्रोषिष्यन्त्यः
द्वितीयाप्रोषिष्यन्तीम् प्रोषिष्यन्त्यौ प्रोषिष्यन्तीः
तृतीयाप्रोषिष्यन्त्या प्रोषिष्यन्तीभ्याम् प्रोषिष्यन्तीभिः
चतुर्थीप्रोषिष्यन्त्यै प्रोषिष्यन्तीभ्याम् प्रोषिष्यन्तीभ्यः
पञ्चमीप्रोषिष्यन्त्याः प्रोषिष्यन्तीभ्याम् प्रोषिष्यन्तीभ्यः
षष्ठीप्रोषिष्यन्त्याः प्रोषिष्यन्त्योः प्रोषिष्यन्तीनाम्
सप्तमीप्रोषिष्यन्त्याम् प्रोषिष्यन्त्योः प्रोषिष्यन्तीषु

समास प्रोषिष्यन्ति प्रोषिष्यन्ती

अव्यय ॰प्रोषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria